SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ है तो १५३५ संवत् से पूर्व ही जोड़ी है। अमके अतिरिक्त सपने पिता-'आवेद' का उल्लेख अन्यकर्ता ने स्वयं धर्मशर्माभ्युदय में किया ही है । प्रशस्ति के श्लोकों की भाषा, महाकवि की भाषा से मिलती-जुलती है अतः बहुत कुछ सम्भव यही है कि यह अन्यकर्ता की ही रचना है । प्रशस्ति इस प्रकार है श्रीमानमेयमहिमास्ति स नोमकानां' वंशः समस्तजगतीवलयावतंसः । हस्तावलम्बनमवाप्य यमुल्लसन्ती बुद्धापि न स्खलति दुर्गपर्थेषु लक्ष्मीः ।।१।। मुक्ताफलस्थित्तिरलंकृतिषु प्रसिद्ध स्लवादेव इति निर्मलमूर्तिरासीत् । कायस्थ एव निरवद्यगुणग्रहः स प्रेकोऽपि यः कुलमशेषमलंचकार ।।२।। लावण्याम्बुनिधिः कलाकुलगृह सौभाग्पसद्भाग्मयोः क्रीडावेश्म विलासवासवलभीभूषास्पदं संपदाम् । शौचाचारविधेकविस्मयमही प्राणप्रिया शूलिनः . शर्वाणीव पतित्रता प्रणयिनी रथ्येति तस्याभवत् ।।३।। अर्हत्पदाम्भोसहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रोलसि यस्य वाचः ॥४॥ भक्तेन शक्तेन च लक्ष्मणेन निर्याकुलो राम इवानुजेन । यः पारमासादितबुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद ।।५।। पदार्थवैचियरहस्यसंपत्सर्वस्व-निर्वेशमयात्प्रसादात् । वाग्देवतायाः समवेवि सभ्यर्यः पश्चिमोऽपि प्रथमस्तनूजः ॥६॥ स कर्णपीयुषरसप्रवाह रसध्वनेरध्वनि सार्थवाहः । श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काममिदं व्यधत्त ।।७।। एष्यत्यसारमपि काव्यमिदं मदीय मादेयतां जिनपतेरनर्घश्चरित्रः । पिण्डं मृदः स्वयमुदस्य नरा नरेन्द्र मुद्राङ्कितं किमु म मूर्धनि धारयन्ति ||८|| दक्षः साधु परीक्षितं नवनवोरलेखापणेनादराद् यतः कषपट्टिकासु शतशः प्राप्तप्रकर्षोदयम् । नानाङ्गिविचित्रभावघटनासौभाग्यशोभास्पद सम्नः काव्यसुवर्णमस्तु कृतिनां कर्णद्वयीभूषणम् ।।९।। १. मुइमिति के जैन मठ में स्थित २४ नम्बर की पुस्तक में नेत्रदाना' पाठ है। २. '' भति में येति' पाठ है। महाकवि हरिचन्द्र : एक अनुपीलम
SR No.090271
Book TitleMahakavi Harichandra Ek Anushilan
Original Sutra AuthorN/A
AuthorPannalal Sahityacharya
PublisherBharatiya Gyanpith
Publication Year
Total Pages221
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy