________________
PF
९४ ]
मदमपराजय
रक्षणीयम् । यतस्त्वमेव संन्याधिपतिः । तव लोलो यः सङग्रामे प्राप्नोति एवं विधो न कोऽप्यस्ति । उक्त च यतः--
"यद्वच्चन्द्रमसा विनापि रजनी यद्वत्सरोजः सरित् । गन्धेनैव विना न भाति कुसुमं दन्तीव दन्तविना । यद्वद् भाति सभा न पण्डितजनर्यद्वन्मयूखे रवि.स्तद्वन्मोह, विना त्वया मम दलं नो भाति वीरश्रिया
॥३॥" तदवश्यमिहाऽहमिदानी जिनेन्द्र जेष्यामि । एवं यावतेनोक्त तावत्तस्मिन्नवसरे निजमवभरान्धानां महकुबराणा
मष्टानां समरभूमौ घटाः सम्प्राप्ताः । तथाऽतिवेग उन्नती · दुर्द रश्चपलः सबलो मनस्तुरङ्गामसमूहः सम्प्राप्तः । एवमादि प्रभूतक्षत्रियभट समूहैः समावसं सैन्यमतिशोभते । तथा छ
दुष्टलेश्याध्वजाप निचितमभिरम्यं कुकयात्युच्छितयष्टिकाभिरारषगगनान्दोलनाभिराल्लादजनकं जातिजरामरमस्तम्भरपशोभितं सथा पंचकुदर्शनपंचशम्र्वधिरोभूतं दशकामावस्थातपत्राच्छावितान्धकारीभूतम् । एवंविधचतुरङ्गसैन्यसमन्वितो मनोगजमारुह्य सह प्रामार्थ निर्गन्तुमिच्छति यावजिनेन्द्रोपरि तावत्तस्मिन्नवसरेप्राप्तो मूढनुपैस्त्रय (विभिश्च सहितं (त:) शादि
. वोरस्त्रिभियंक्ता येन फरी धृता करसले संसारदण्डस्तथा । यः प्राप्नोति रणे सदा जयरवं लोकत्रय कम्पितं चत धस्य भयास्, स खातिबलवान् मिश्यास्वनामा नपः
mil