________________
1
[ ९३
तृतीय परिच्छेद
प्राप्तो क्रूरयमोपमो बलयुतौ द्वौ वेदनीयाभिधौ पुण्याद्यक्षितिपालको च मिलितौ प्राप्तस्तथा संयमः । प्रापुनिर्दलिताखिला रिपृतनाः पञ्चन्तराया नृपाः सम्प्राप्तौ तदनन्तरं दृढतरावाशाभिधानो नृपो || ३ || पञ्च नरेन्द्रा मिलिता ज्ञानावरणीयनामानः । दुष्परिणामो मिलितौ दर्शन मोहोऽतिदुर्जयः प्राप्तः ॥४॥ नियतिनरनाथा नामकर्माभिधानाः स्फुरिततरगणा वै भासमानाः प्रपन्नाः ॥ अथ नृपतिशलेन धूतसार्थेन युक्ता भुजग इव सरोषा प्रष्ट कर्मप्रधानाः || ५ | भूपाला नव सम्प्राप्ता दर्शनावरणीयकाः । शोभते कामसैन्यं तैर्यथा मेरुनंवग्रहैः ||६||
तथा च
प्राप्तश्च षोडशकषायनृपैः प्रयुक्तधान्येन पश्च नवभिर्नवनोकषायैः । मिथ्यात्व भूमिपतिभिस्त्रिभिरावृतोऽन्यंयो योऽतिबलवानपि दुर्द्धरो यः ||७|| स्वर्गे जितः शतमखः सगणोऽपि येन येशभानुश शिकृष्णपितामहाद्याः । यस्माद् बिभेति बलवान् धरणीधरो यो सो (सी) मोहमल्ल इति भाति यथा कृतान्तः ||८||
एवं तमागच्छन्तं दृष्ट्वा सम्मुखं गत्वा मकरध्वजेन परमानन्देन तस्य मोहमल्लस्य पट्टबन्धनं शेषाभरणं च कृत्त्वा वचनमेतदुक्तम्- भो मोहमल्ल, अधुना सर्वमेतद्राज्यं त्वया