SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिच्छेद [ ८५ "वनेऽपि सिंहा मृगमांसभोजिनो बुभुक्षिता नैव तृणं चरन्ति। एवं कुलीना व्यसनाभिभूता न नीचकर्माणि समाचरन्ति ॥४७॥" अन्यच्च"ययोरेव समं शीलं ययोरेव समं कुलम् । तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ।।४८॥" तथा चययोरेव समं वित्तं ययोरेव समं च तम् । ययोरेव गुणः साम्यं तयोमैत्री भवेद् ध्रुवम् ।।१६॥ तरिमेता जत्पश: ? हरिहरादीनां कातराणां जयनं कथयन्तौ न लज्जेथे ? तदेवं शुरधर्मो न भवति । अथवा शूरतरा ये भवन्ति ते भटनटभण्डवैतालिकवत् याचनां न कुर्वन्ति । तदसौ भवनो युवाभ्यामेवं शूरत्वेन बणितस्तस्कयमसौ रत्नानि रडयद्याचले तदनेन प्रकारेग रत्नानि न दास्यामि । तथा च यो मा जयति सङग्रामे यो मे वर्ष व्यपोहति । यो मे प्रसिबलो लोके स रत्नाधिपतिर्भवेत् ॥१७॥ अन्यच्च, ये पूर्व भोगा भवभ्यां कथितास्ते सर्वे मया आदाय लक्षिताः सन्ति, न च शाश्वता भवन्ति ते । तथा चअर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् । भोगाः स्वप्नसमास्सृणाग्निसदृशं पुत्रष्टभार्यादिकं सर्वच क्षणिकं न शाश्वतमहो त्यक्त'च तस्मान्मया।१८॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy