SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८६] मवनपराजय प्रत्यायअविदि हजाजात जराकाम्तञ्च यौवनम् । ऐश्वयंच विनासान्तं मरणान्त च जोचितम् ॥१६॥ स्त्री या सा नरकद्वारं दुःखाना सानिरेव च । पापबीजं कलेमूल कपमालिङ्गानाविकम् ॥२०॥ वरमालिङ्गिता करा चलल्लोलाऽत्र सपिणी । न पुनः कौतुकेनापि नारी नरकपरतिः ॥२१॥ तथा चकिम्पाकफलसम्भोगस निभं विद्धि मैथुनम । ग्रापातमात्ररम्पं स्याद् विपाकेश्यन्तभीतिवम ।२२।। अनन्तदुःखसन्ताननिवानं तद्धि मैथुनम् । तस्कथं सेवनीयं स्यान्महानरककारकम् ।।२३॥ स्वतालुरक्त किल कुक्कुराधमः प्रपीयते यद्वविहास्थिचर्वणात । तथा मिटविद्धि वविडम्बन निषेव्यते मैथुनसम्भवं सुखम् ॥२४॥ सस्किमनेन भूरिप्रोक्तन । अवश्य महं सिद्ध्यङ्गनापरि- . णयनं करिष्यामि, येन शाश्वतसुखप्राप्तिभविष्यति । अन्यच्च समोहं सशरं काम ससैन्यं कथमम्यहम् । प्राप्नोमि यदि सङ्ग्रामे अधिष्यामि न संशयः ॥२५॥ * ११ जिनराज राग-द्वेषकी बात सुनकर कहने लगेः- अरे, तुम लोग कितने अज्ञानी हो जो इस प्रकारको बात कह रहे हो ? क्या हम उस अधम कामकी सेवा कर सकते हैं ? कहा भी है।
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy