________________
८० ]
मदनपराजय
प्रन्यच्चहामस्यामाई लामो हम हाविषम् । स्यात्पूर्व मप्रतीकारं निष्प्रतीकारमुत्तरम् ॥८॥ न पिसाबोरगा रोगा न वेत्यग्रहराममाः । पोडयन्ति तथा लोक पपाऽयं भवमज्वरः ॥६॥ न हि क्षणमपि स्वस्पं चेतः स्वप्नेऽपि जायते । मनोभवशरवातभित्रमान शरीरिणाम् ।।१०।। जानन्नपि न जानाति पश्यप न पश्यति । लोकः कामानलज्यालाकलापकवलीकृतः ।।१।। अन्याचसिक्तोऽप्यम्बुधरवातः प्लाक्तिोऽप्यम्बुराभिः ।
न हि त्यजति सन्तापं कामवह्निप्रदीपितः ॥१२॥ तथा च
तावद्धचे प्रतिष्ठा परिहरति मनश्चापलंचंब तावतावरिसद्वान्तसूत्रं स्फुरति हृषि पर विश्व तत्त्वकदीपम् । सोरापारवेलावलयविलसितैर्मानिनीनां फटाक्षविनो हत्यमानं कलयति हक्य बोर्धबोलायतानि ।१३। यासां सीमन्तिनीना कुरवकतिलकाशोकमाकन्ववृक्षाः प्राप्योच्चविक्रियन्ते ललितभुजलतालिङ्गानादीन्
विलासान् । तासां पूर्णेन्दुगौरं मुखकमलमलं वोक्ष्य लीलालसाढचको योगी यस्तवानों कलयति कुशलो मानसं निर्विकारम्
॥१४॥