SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ८० ] मदनपराजय प्रन्यच्चहामस्यामाई लामो हम हाविषम् । स्यात्पूर्व मप्रतीकारं निष्प्रतीकारमुत्तरम् ॥८॥ न पिसाबोरगा रोगा न वेत्यग्रहराममाः । पोडयन्ति तथा लोक पपाऽयं भवमज्वरः ॥६॥ न हि क्षणमपि स्वस्पं चेतः स्वप्नेऽपि जायते । मनोभवशरवातभित्रमान शरीरिणाम् ।।१०।। जानन्नपि न जानाति पश्यप न पश्यति । लोकः कामानलज्यालाकलापकवलीकृतः ।।१।। अन्याचसिक्तोऽप्यम्बुधरवातः प्लाक्तिोऽप्यम्बुराभिः । न हि त्यजति सन्तापं कामवह्निप्रदीपितः ॥१२॥ तथा च तावद्धचे प्रतिष्ठा परिहरति मनश्चापलंचंब तावतावरिसद्वान्तसूत्रं स्फुरति हृषि पर विश्व तत्त्वकदीपम् । सोरापारवेलावलयविलसितैर्मानिनीनां फटाक्षविनो हत्यमानं कलयति हक्य बोर्धबोलायतानि ।१३। यासां सीमन्तिनीना कुरवकतिलकाशोकमाकन्ववृक्षाः प्राप्योच्चविक्रियन्ते ललितभुजलतालिङ्गानादीन् विलासान् । तासां पूर्णेन्दुगौरं मुखकमलमलं वोक्ष्य लीलालसाढचको योगी यस्तवानों कलयति कुशलो मानसं निर्विकारम् ॥१४॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy