SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिच्छेद [ ७९ तथा च"धवलान्यातपत्राणि वाजिनश्च मनोरमाः । सदा मत्ताश्च मातङ्गाः प्रसन्नो मदनो यदा ।।४६॥" तत्त्वयाऽवश्यं सस्य सेवा कियते (येत) । तथा त्र सेवा यस्य कृता सुरासुरगणेश्चन्द्रार्कयक्षादिकः गन्धर्वादिपिशाचराक्षसगरीविद्याधरः किन्नरः । पासाले धरणीधरप्रभृतिभिः स्वर्गे सुरेन्द्राविकः ब्रह्मा (वेधो-) विष्णुमहेश्वररपि तथा चान्मनरेन्द्र रपि ॥३॥ तदवश्यं तेन मकरध्वजेन सह मैत्री करणीया, न च शत्रुस्थम यतोऽयं मनो महाबलवान तत्कदाचिवबसरे ऋद्धो भविष्यति, तदा किचिन गणयिष्यति । अन्यच्च पातालमाविशसि यासि सुरेन्द्रलोकमारोहसि क्षितिषराधिपति सुमेरुम् । मन्त्रौषधः प्रहरश्च करोषि रक्षा मारस्तथाऽपि नियतं प्रणिण्यात स्वाम् ॥४॥ तथा च एष एव स्मरो वीरः स चकोऽचिन्स्य विक्रमः । अवजयव येनेदं पादपोठोकृतं जगत् ॥५॥ एकाक्याप जयत्येष जोवलोकं चराचरम् । ममोभूर्भङ्गमानीय स्वशक्त्याऽन्याहतक्रमः ।।६।। तथा चपोजयत्येव निःशको मनोभूर्भुवनप्रयम् । प्रतीकारशतेनापि यस्य भङ्गो न भूतले ॥७॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy