________________
७८ ]
मदनपराजय
देवादेशो भवति तदस्वस्तरमानेष्यामि । एवं तद्वचनं श्रुत्वा परमेश्वरेणोश्चलित करेण 'प्रागन्तु देहि' इत्युक्तम् ।
एवं जिनवचनमाकर्ण्य सज्वलनो यावद्गच्छति तावत् सम्यपश्येनोक्तम् श्ररे संज्वलन, किमेवं चिकीर्षसि ? यत्र निगोपशमादयो वीरास्तिष्ठन्ति तत्र रागद्वेषयोनं कुशलम् । स व्रते - अहो, भवत्वेवम् परमनयोर्लोकत्रय विदितबलप्रसिद्धिः । ततो दचं व्रतत्वार्थकुशलम् ?
एवं द्वयोर्वचनमाकर्ण्य परमेश्वरः प्रोवाच ग्रहो परस्परं किमनेन विवादेन ? यतो मया प्रभाते ससैन्यमदनो बन्धनीयोऽस्ति । तदूतयुगलस्याभ्यन्तरे प्रवेशो दीयते (येत ) किं बहु विस्तरेण ? तच्छ त्वा संज्वलन उभावभ्यन्तरं प्रवेश्य जिनसकाशमानीतवान् । श्रथ जिनेन्द्र पोठत्रयाधिष्ठितं शुभ्रातपत्रत्रयोपशोभितं चतुःषष्ठि चामरवोज्यमानं भामण्डलले असोपशोभितं प्राप्तानन्तचतुष्टयं कल्याणातिशयोपेतं दृष्ट्वा नमश्चक्रतुः [: । तयोर्मध्ये एकेन नमस्कारः कृतः ।
प्रथ तौ समीपमुपविश्य प्रचलुः- भो स्वामिन्, अस्मत्स्वाम्यादेश: श्रूयताम् । यान्यस्माकं त्रिभुवनसाराण्यनर्धारि रत्नानि स्वयाऽऽतीतानि तानि सर्वाणि दातव्यानि । श्रन्यच्च यदि त्वं सिद्धयङ्गनापरिणयनं करोषि तसे त्रैलोक्य मल्लस्य आज्ञास्ति ? अन्यच्च, हे देव, यदि त्वं सुखमिच्छसि तहि कामं सेवित्वा सुखेन तिष्ठ यतस्तस्य प्रसादात् कस्यचिद्रस्नोऽप्राप्तिर्नास्ति । उक्तं च
"कर्पूरकुङ कुमागुरुमृगमदहरिचन्दनादिवस्तुनि | मदनी यदा प्रसन्नो भवन्ति सौख्यान्यनेकानि ॥ ४५ ॥ | "