SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिच्छेद [ ७५ *६ एवं तवाकप संज्वलनोऽसवोत्-अहो, पुक्तमेत. दुक्त' भवद्भधाम् । सेवाधर्म एवंविधो भवति । एवं तक्दिानी कि प्रयोजनम् ? तत् कथ्यताम् । अतस्तो राग षावचतु:भो संज्वलन, जिनेन सह दर्शनं यथा भवति तथा त्वं कुरु । एवं श्रुत्वा सम्बलनः सचिन्तो भूत्वाबवीत-ग्रहो, करिष्याम्येवम् । परन्तु युवयोमिनदर्शनं शुभतरं न भविष्यत्येवं मे प्रतिभासते । यतोऽयं जिनराजो मदननामाऽपि न सहते । तयां दृष्ट्वा किचिद्विघ्नं करिष्यति । तन्महाननर्यो भविध्यति । एवं तदाक तौ रागषो कोपं गत्वा प्रोचतु:भो संज्वलन, साधु साधु त्वमस्माकं सुहत्, तत् त्वंच योवं बदसि तद्विज्ञाप्यं केन कर्तव्यम् ? तदभ्यागतेभ्यो वक्त मेवं युज्यले ? उक्त च"एह्यागच्छ समाश्रयाऽऽसनमिदं कस्माच्चिराद् दृश्यसे, का वार्ता त्वतिदुर्बलोऽसि कुशली प्रीतोऽस्मि ते दर्शनात् ।। एवं नीचजनेऽपि कत्तु मुचितं प्राप्ते गृहे सर्वदा, धर्मोऽयं गृहमेधिना निगदितः प्राज्ञलघुः शर्मद: ॥४१।। दृष्टि दधान्मनो दद्याद्वाचं दद्यात्पुनः पुनः । उत्थाय चासनं दद्यादेष धर्मः सनातनः ॥४२॥" तथा च"ते धन्यास्ते विवेकज्ञास्ते प्रशस्या हि भूतले । आगच्छन्ति गृहे येषां कार्यार्थे सुहृदो जनाः ।।४३।।" एतवाकये संज्वलनोऽवोधत-ग्रहो, युष्मद्धितार्थमेतन्मयोक्तम् तखुवयोषार्थमवगमितम् । तदहं स्वामिनं पृष्ट्वाऽऽगमिष्यामि । उक्त च यतः
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy