________________
द्वितीय परिच्छेद
[ ७१
ताडितोऽपि दुरुक्तोऽपि दंडितो पि महीभुजा । यो न चिन्तयतें पापं स भवेद्राजवल्लभः ||३०|| माहूतीऽपि समभ्येति द्वारे तिष्ठति यः सदा । पुण्यः सत्यं कि भूतेयेद्राजवल्लभः ॥३१ ॥ युद्धकलिंऽग्रेगः सर्वः सदा पृष्ठानुगः पुरे । प्रभुद्वाराश्रिती हयें स भवेद्राजवल्लभः ||३२|| प्रभुप्रसादजं वित्त सुपात्रे यो नियोजयेत् । वस्त्राद्यञ्च दधात्यङ्ग स भवेद्राजवल्लभः ||३३|| " अन्यच्च भो संज्वलन, सेवाधर्मोऽयं महादुःसहों भवति । उक्त मतः
"सेवया धनमिच्छद्भिः सेवकः पश्य यत् कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूर्दस्तदपि हारितम् ॥३४॥"
तथा च
"जीवन्तो पि मृताः पञ्च प्राहुरेवं विचक्षणाः दरिद्री व्याधितो मूर्खः प्रवासी नित्यसेवकः ||३५|| "
अन्यचच-
"बरं वनं वरं भैक्ष्यं वरं भारोपजीवितम् ।
पुंसां विवेकतत्त्वानां सेवया न च सम्पदः ॥३६॥"
तथा च
"वरं वनं सिंहगजेन्द्रसेवितं
द्रुमालयं पक्वफलाम्बुभोजनम् ।
तृणेषु शय्या वरजीर्णवल्क
न सेवके राज्यपदादिकं सुखम् ||३७|| "