SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिच्छेद [ ७१ ताडितोऽपि दुरुक्तोऽपि दंडितो पि महीभुजा । यो न चिन्तयतें पापं स भवेद्राजवल्लभः ||३०|| माहूतीऽपि समभ्येति द्वारे तिष्ठति यः सदा । पुण्यः सत्यं कि भूतेयेद्राजवल्लभः ॥३१ ॥ युद्धकलिंऽग्रेगः सर्वः सदा पृष्ठानुगः पुरे । प्रभुद्वाराश्रिती हयें स भवेद्राजवल्लभः ||३२|| प्रभुप्रसादजं वित्त सुपात्रे यो नियोजयेत् । वस्त्राद्यञ्च दधात्यङ्ग स भवेद्राजवल्लभः ||३३|| " अन्यच्च भो संज्वलन, सेवाधर्मोऽयं महादुःसहों भवति । उक्त मतः "सेवया धनमिच्छद्भिः सेवकः पश्य यत् कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूर्दस्तदपि हारितम् ॥३४॥" तथा च "जीवन्तो पि मृताः पञ्च प्राहुरेवं विचक्षणाः दरिद्री व्याधितो मूर्खः प्रवासी नित्यसेवकः ||३५|| " अन्यचच- "बरं वनं वरं भैक्ष्यं वरं भारोपजीवितम् । पुंसां विवेकतत्त्वानां सेवया न च सम्पदः ॥३६॥" तथा च "वरं वनं सिंहगजेन्द्रसेवितं द्रुमालयं पक्वफलाम्बुभोजनम् । तृणेषु शय्या वरजीर्णवल्क न सेवके राज्यपदादिकं सुखम् ||३७|| "
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy