________________
७२ ]
मक्सपराजय काम कहने लगा-- यदि प्राप इत-कार्य कर सकते हैं हो चारिवपुरमें जाकर जिनेश्वरको कहिए कि-भो जिन, सिद्धि-अङ्गनाके साथ जो तुम विवाह करने जा रहे हो सो क्या तुम त्रैलोक्यके स्वामी कामदेवको प्राज्ञा ले चुके हो ? साप ही यह भी कहना कि वह त्रिभुवनके महान् मूल्यवान तीन रत्न वापिस दे दे। अन्यथा प्रभात समय कामदेव समस्त सेनाके साथ उसके ऊपर बढ़ पायेंगे।
____ इस प्रकार कामने राग और द्वेषको दूतत्वका भार सौंपकार अपने यहाँसे विदा कर दिया ।
* अथ तो तेन विषममागंण गच्छन्ती याग्जिननाथस्थानं सम्प्राप्ती तावदतिक्षीणो बभूवतुः। ततस्तो द्वारस्थितो हष्ट्वा सज्वलनोऽप्राक्षीत-प्रहो किमयं जिनपावें युवाम्यामागमनं कृतम् ? अथ तावूधतुः--
__ भो सम्वलन, स्वास्यादेशात दूसस्वार्थमावास्यामत्रागमनं कुतम् । ततः संज्वलनो बभाषे-महो भवरखेवं परं किन्तु (परन्तु) युवाभ्यां वीरवृत्ति त्यक्त्वा किमेत दूतस्वं कृतम् ? अप तावूचतुः-हे संज्वलन, स्वं किचिम्न वेसि । स्वाम्यावेगः सेवक्रेन कृत्योऽयमाऽवत्सः परन्तु कर्तव्यः, यतोज्यथा राजप्रियो न भवति । उक्तश्च"यो रणं शरणं यद्वन्मन्यते भयजितः । प्रवासं स्वपुरावासं स भवेद्राजवल्लभः ।।२७।। न पीड्यते यः क्षुधया निद्रया यो न पीडयते । न च शीतातपाद्यश्च स भवेद्राजबल्लभः ॥२८॥ न गर्धं कुरुते माने नापमाने च रुष्यति । स्वाकारं रक्षयेद्यस्तु स भवेद्राजवल्लभः ॥२६॥