SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६२ ] मनपराजय जजल्प-अहो, पश्यताहो पश्यत । एत (प्रयं) पदापर्व (दः) मपा मन्त्रेण कोलितम (लोऽस्ति । ततः सम्मुखं नायाति । तवाकण्यं ते विहस्य प्रोप:-भो मित्र, दारुमयं श्वापद मेनं कि न जानासि ? तस्मिन् दारुमये पंचानमरूपे मिविद्या प्रभाव प्रावास्यां दशितः। तच्छ त्वा मन्त्रसिद्धस्तदावमयं सिंह (मसिंह) समीपं गत्वा यावत् पश्यति तावदति ललन । ततः स मन्त्रसिद्ध आह-ग्रहो, प्रसानानेन सुवाभ्यामस्मिन् वारमये पंचाननरूपे निजविद्याकौशल्यं वशितम् । तबधुना मम विद्याकौतूहलं पश्यत । यदि जीव (व्य) मानमेनन करोमि तदहं मन्त्रसिद्धो न भवामि । एवं मन्त्रसिद्धवचनमाकर्ण्य बुद्धिमता वणिकपुत्रेणे मनसि चिन्तितम्-अहो, यदि कामपि जीव (व्य)मानमिदं करिष्यति तदहं दूरस्थितो भूत्वा सर्वमेतत् पश्यामि ! यसो मणिमात्रौषधीमामचिन्मयो हि प्रभावः । एवं चिन्तयित्वा यावद्गच्छति तावत् साबूचतुः-भो मित्र, कुतस्वं गति ? ततो वगिक प्राह-अहो, मूत्रोत्सां कृत्वाऽऽगमिष्यामि । एबमुक्त्वा यावद गमछति तावत् स वणिकपुत्रो वृक्षमेकं सम्मुखमहाक्षोत् । कथंभूतम् ? छायासुप्तमृगः शकुन्तनिवहैरालीढनीलच्छवः कोटेरावतफोटरः कपिकुलः स्कन्धे कृतप्रश्रयः । विश्रग्धो मधुर्वनिपीतकुसुमः श्लाघ्यः स एव द्रमः सर्वाङ्गबहुसस्वसङ्घसुखदो भूभारभूतोऽपरः ॥२॥ एवं विषं वृक्षमारुह्य तत् सर्वमपश्यत् । -. - . - -. .
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy