SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिच्छेद भविष्यति । अथ से प्रोत्र:-भो मित्र, युक्तमित्युक्त भवता । तववश्यं जागरिष्यामः । एवमुक्त्वा यस्ते सुप्ताः ।। ततोऽनन्तरं शिल्पि (रूप)कारो यावत् प्रथमं निजयाम जागति तावत् तस्य निद्राऽगन्तु लग्ना। ततोऽनन्तरं स निद्वाभञ्जनार्थ काष्ठमेकमानीय कण्ठोरयरूपं महाभासुराकारं सर्वावयबसंयुतं चकार । तदनु चित्रकारान्तिकमाययो शिल्पि(रूप)कारः। ततोऽब्रवीत-भो मित्र, निजयामजागरणार्थमुत्तिष्ठोत्तिष्ठ । एवमुक्त्वा शिल्पि (ल्प)कारः सुप्तः । अथ चित्रकार स्थितः सन् यावत् पश्यति तावबग्ने दारमयं कण्ठीरवरूपं महारौद्रं घटितं वर्श । ततोऽववतअहो, अनेनोपायेनानेन शिस्पि(ल्प) कारेण निद्राभजन कुतम् । तदहमपि किचित् करिष्यामि । एवं भणित्वा हरितपोतलोहित कृष्णप्रभृतीन वर्णान् एषधुपरि उघृष्य राममयं कण्ठीरवरूपं विचित्रतषान् । ततोऽनन्तरं चित्रकारी मन्त्रसिजि(ब)सकाशमियाय । प्रोवाच भो मित्र, उतिष्ठोत्तिष्ठ शीघ्रम् । एवमुक्त्वा विषकारः सुप्तवान् । प्रय मन्त्रसिद्धो पावसिष्ठति तावत् सम्मुखं कण्ठीरघरूपं वारुमयं महारौद्र' सर्वावयवसम्पन्न जीवनमिय(वविध) विलोक्यातिभोतः। ततः प्रोवाच-अहो, इवानों कि कर्तव्यम् ? सर्वेषामग्र मरणमवश्यमागतम् । एवमुक्त्वा मन्दं मन्दं गरवा मित्राणि प्रत्याह-अहो, उरिष्ठत, उत्तिष्ठत । अस्या अटण्या मध्ये श्वापद मेकमागतमस्ति (श्वापदं एक मागतोऽस्ति) एवं तस्य कोलाहलमार्य त्रयस्त उस्थिताः । ततस्ते प्रोचुः भो मित्र, किमेवं व्याकुसर्यास ? प्रयासों
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy