SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५८ ] मदनपराजय प्रभात हुमा। मछली पकड़नेवाले' धीवर वहाँ पाये । जाल डाले गये। और अन्य मछलियोंके साथ. यभविष्यको पकड़कर वे ले गये। मित्रगण शिल्पकार से कहने लगे - इसलिए हम कहते हैं कि:मित्राणां हितकामानां यो वाक्यं नाभिनन्दति । तस्य नाशं विजानीयाद् पद्धयिष्यो यथामृतः ॥" "जो भपने हितैषी मित्रोंकी बात नहीं मानता है, उसकी यद्भविष्य के समान मृत्यु हो जाती है।" *४ एवं तेष प्रयाणां वचनं श्रुत्वा शिल्पि (ल्प.)कारोऽधीत-अहो, योधः तद्देशान्तर गत्वा हिचिव द्रव्योपाजनं क्रियते (येत) । कतिपयविनसपर्यन्तं स्वदेशे स्थातव्यम् । उत्तच"परदेशभयोद्धीता बह्वालस्याः प्रमादिनः ।। स्वदेशे निधनं यान्ति काकाः कापुरुषाः मृगाः ॥११॥" तथा च"कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ।।१२।।" मन्याच"न चैतद् विद्यते किञ्चिद्यदर्थेन न सिद्धयति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ।।१३।। यस्यास्ति बित्त स नरः कुलीनः स पण्डितः स श्रुतवान् गुणशः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ।।१४॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy