________________
द्वितीय परिच्छेद
[ ५५
बन्तः । तदवश्यं प्रभासे धीवरा प्रत्रामत्य अस्मानेष्यन्ति । तमछोप्रमन्यत्र गन्तव्यम् । उक्त च यतः
"त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।।७।।"
तदाकर्ण्य सः प्रत्युत्पन्नमतिराह-भो मित्र, एवं भवतु । एवं द्वयोर्वचनं श्रुत्वा यद्भविष्यो बिहस्य प्रोवाच-ग्रहो, भवन्तौ परस्परं किं मन्त्रयत: ? परणं सा यति सदाप्रापि गते सति किन्न भविष्यति ? उक्त च यत:"अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसजितः कृतप्रयत्नोऽपि गृहे न
___ जीवति ।।८।। नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यलेन । करसलगतमपि नश्यति यस्य च भवितव्यता नास्ति ।।६॥" अस्य च"यथा धेनुसहस्रषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥१०॥"
तदन्यत्रापि गते सति यद्भाव्यं तदवश्यं भविष्यति । अन्यच्च, धीवराणा वचनमानश्रवणात् पितृपैतृकोपाजितं (तो) जलाशयं (यः) त्यक्त कि युज्यते ? तवहं नाऽऽगम्छामि । एक तस्य यद्भविष्यस्य वचनं श्रुत्वा तावृचतुः-भो यद्धविष्य, यदि त्वं नाऽऽगच्छसि, तदाऽऽवयोः कोऽपि दोषो नास्ति । एवमुक्त्वा तावन्यजलाशयमाटतुः । ततोऽनन्तरं मीनघातका: प्रभाते तत्रागत्य जालं प्रक्षिप्य यद्भविष्येन सहाऽन्यानपि जलघराग्निन्युः । प्रतो वयं ब्रम:-"मित्राणां हितकामानाम्' इत्यादि।