________________
५४ ]
आप लोग स्वीकार करेंगे ? मित्र शिल्पकारकी बात सुनकर तीनों मित्र कहने लगे - सखे, हमलोगोंने आपकी बात कभी टाली भी है ? क्योंकि हमें मालूम है
अश्मनराजय
"मित्राणां हितकामानां यो वाक्यं नाभिनन्दति । तस्य नाशं विजानीयाद् यद्भविष्यो यथामतः ।। "
"जो अपने हितेषी मित्रोंकी बात नहीं मानता है, उसकी यद्भविष्य के समान मृत्यु हो जाती है।"
इस बातको सुनकर शिल्पकार कहने लगा- महाराज, प्राप यह कैसी बात कह रहे हैं ? इसका खुलासा कीजिए । शिल्पकारकी बात सुनकर वे मित्र कहने लगे 1
* ३ प्रथास्ति कस्मिश्चित् स्थाने पद्मिनखण्डमण्डित जलाशयः । तत्र हृदे महास्थूलास्त्रयो मत्स्याः सन्ति । किंनामधेयास्ते ? प्रमागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्वेति
हम । एवं तत्र जलाशये कतिपर्यदिवस मनलुन्धकाः परिभ्रमन्तश्चागताः । श्रथ तैस्तं जलाशयं दृष्ट्वेतवभिहितम्अहो, प्रस्मिन् जलाशये बहवो मत्स्याः सन्ति । तत्प्रातरागत्यांय जालं प्रक्षिप्य नेता एते । एवमुक्त्वा ते सर्वेऽपि मीनलुन्धकाः स्वस्थानं प्रति निर्धग्मुः अथ तेषां कुलिशपातमिव वचनमाकव्यं अनागतविधाता ताबहू वचनमेतदुक्तवान्अहो, भवन्तौ कलिपaदिवसपर्यन्तमात्मनो जीवितमिच्छतः ? तच्छ्रुस्वा प्रत्युत्वमसिरवादीत् भो मित्र कि स्वमेयं म्रषे ? स आह- अहो मित्र अस मीनधातरत्रापत्य कलाशयं दृष्ट्वा एतवेचाभिहितम्- 'अहो प्रभूतमत्स्योऽयं जनाशयोऽस्ति । तत्प्रभातेऽस्मिन्नागस्तथ्यम् । एवमुक्ते नित
,
1