SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ५० ] कृतम् ? तस्कथय । मोहः प्राह-देव, यत्कार्यार्थं त्वया प्र ेषितोऽहं तन्मया सकलसैन्यमेलन मेवंविधं कृतं यथा सा विद्धङ्गा तथैव रामति । उच स जिनराजस्तव सेवां यथा करोति तथोपायो मया रचितः । एतद्वचनमाकण्यं स्मरोऽवोचत् मोह, सत्यमिदमुक्त' भवता । तदेवं कर्तुं त्वया शक्यते । मोह ग्राह-देव, प्रहमिति स्तुतियोग्यो न भवामि । यन्मया स्वामिकायं क्रियते स स्वामिनः प्रभावः । यत उक्त मदनपराजय "शाखामृगस्य शाखायाः शाखाग्रं तु पराक्रमः । यत् पुनस्तीर्यतेऽम्भोधिः प्रभावः प्राभावो हि सः ॥ २ ॥ " प्रन्यच्च "यद्वेणुविकलीकरोति तणि तन्मारुत स्फूर्जितं - भेकश्चुम्बति यद्भ ुजङ्गवदनं तम्मन्त्रिणः स्फूर्जितम् । चैत्रे कूजति कोकिलः कलतरं तत् सा रसालद्रुमस्फूर्तिर्जल्पति माध्यः किमपि तन्माहात्म्यमेतद् गुरोः ॥३॥" अथवा श्रीमतां किमसाध्यमस्ति ? उक्त च यतः"सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान् । जिनेति कियती मात्रा धीमतामप्रमादिनाम् ॥४॥ " तथा च "बरं बुद्धिर्न सा विद्या, विद्याया धीर्गरीयसी । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥५॥” एतद्वचनं श्रुत्वा कामः प्राह-भो मोह, कथमेतत् ? स मोहोऽब्रवीत् 1
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy