________________
द्वितीयः परिच्छेदः
*१ ततोऽनन्तरं रतिरमणीमहितं मोहमालोक्य लज्जया स तूष्णों तस्थौ । तदा मोहः प्रोवाध-भो देव, किमेतदुसुकस्वं कृतम् । यावदहमागमिष्यामि तावत्वं म सहसे ? अन्यच्च, कि केन क्वापि स्वभार्या दूतत्वं प्रेषितास्ति ? अथवा तस्मिन् विषमे निग्रन्थ पार्गे जिननाथस्थानपालका ये सन्ति यदि मापाद्यते तदाऽऽस्मनः स्त्रोहत्या भवेदिति । अनालय, मनिख्यान हा सात् : अत् स्त्रया मया बिना दुमन्त्रोऽयं कृतः । अन्यच्च
गोहत्या युगमेकं स्यात्, स्त्रीहत्या च चतुयुगे। यतिहत्या नु करूपान्ते, ऋणहत्या न शुद्धधति ।।१।। उक्त'च यस:-- "दुर्मन्त्राग्न पतिविनश्यति यतिः सङ्गात् सुतो लालनाद् विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् । मंत्री चाप्रणयात् समृद्धिरनयात् स्नेहः प्रवासाश्रयात् स्त्री मद्यादनवेक्षणादपि कृषिस्त्यागात् प्रामादाद्धनम्
॥१॥" अत एव सचिन विना स्वामिना मन्त्रो न कर्तव्यः ।
एवं तस्य मोहस्य वचनमाकण्य कामोआबीत-भो मोह, किमनेन भरिप्रोक्त न ! यत्कार्यार्थ प्रेषितस्त्वं तत्वया कीरसं