SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ n] मदनपराजय "रति कामके निकटसे इस प्रकार निकली जिस प्रकार चन्द्ररेखा आकाशसे निकलती है, गङ्गा हिमाचल से निकलती है, और हथिनो क्रुद्ध हायोके पाससे चली जाती है ।" ___* १९ एवं सा रतिरमणी यावत्तन निग्रन्थमागण गच्छति, तावत् कामराजस्य सचिवो मोहः सम्मुखः प्राप्तः । अथ तेन मोहेन तां रतिरमणोमतिक्षीणां चिन्तापरिपूर्णा इष्टवा विस्मितमनाः स मोहः प्रोवाच-हे वेवि, अस्मिन् विषमे मार्गे कुतो भवतीभिरागमनं कृतम् ? एवं तेन पृष्टा सती सा रतिरमणी सकलवृत्तान्तमकथयत् तच्छ स्वा मोहोऽनधीत-है देषि, यवा सज्वलनेन विज्ञप्तिका प्रेषिता तदेतत्सवं मया मातम् । तदहं तेनैव सैन्यमेलनार्थ प्रेषितः । तद् यावदागमिज्यामि तावत् स न सहते। तदेतत्युक्तं कृतं तेन । सतो रतिराह-भो मोह, विषयव्याप्ता ये भवन्ति ते युक्तायुक्त किचिम जानन्ति । उक्तञ्च यत्त: "किमु कुवलयनेवाः सन्ति नो नाकनार्यस्त्रिदशपतिरहल्यां तापसी यत् सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥३४॥" अन्यच्च, सा सिदश्यङ्गना जिननाथं वंचयिस्वाऽन्येषां नामपृच्छामपि न करोत्येवं स्वं जानासि । तस्कि परवाराभिलाषं (षः) कत्तुं सम्पते ? उक्त च यत: "प्राणनाशकरा प्रोक्ता परमं वैरकारणम् । लोकद्वयविरुद्धा च पररामा, ततस्त्यजेत् ॥३५॥" सथा च
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy