SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रथम परिच्छेद [ ४१ * १८ एवं तस्य कामस्य दारुणं वचनमाकण्यं रतिरब्रवीत् भो नाथ, सत्यमिदमुक्त भवता । परं किन्तु युक्तायुक्तशो न भवति । उक्तञ्च यतः "कौशेयं कृमिजं सुवर्णमुपलाद्दूर्ध्वा च गोलोमतः पात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिगोपित्तगो (तो) रोचना कायं स्वगुणोदयेन गुणिनो गछन्ति किं जन्मना ||३२|| " तत्त्वां वञ्चयित्वा फोऽन्यो भर्ताऽस्माकमस्ति ? तस्वया एतद्वक्तव्यं ममोपरि बूथोक्तम् । · तद्वचनं श्रुत्वा प्रीतिः प्रोवाच- हे सखि यत्र वक्तव्यं तदनेनोक्तम् । तदिदानों कि वथाऽनेन प्रोक्त ेन ? यतस्त्वयंवात्मनः सन्देहः कृतः । "मूर्खेरपक्वयोश्च महालाप (वे ) चतुष्फलम् । बाचां व्ययो मनस्तापस्ताडनं दुःप्रवादनम् ।। २५ ।। अन्यच्च "दुराग्रहस्ते विद्वान् पुंसि करोति किम् । कृष्णपाषाणखण्डेषु मार्वबाध न तोयदः || २६ ॥ तत्स्वदोषनाशाय गच्छ । उक्तञ्च यतः" अद्यापि नोज्झति हरः किल कालकूट कूर्मो बिर्भात धरणीं खलु पृष्ठभागे । अम्भोनिधिर्वति दुःसहवाडवाग्नि मङ्गीकृतं सुकृतिनः परिपालयन्ति ।।३३।।"
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy