________________
प्रथम परिच्छेद
[ ४१
* १८ एवं तस्य कामस्य दारुणं वचनमाकण्यं रतिरब्रवीत् भो नाथ, सत्यमिदमुक्त भवता । परं किन्तु युक्तायुक्तशो न भवति । उक्तञ्च यतः
"कौशेयं कृमिजं सुवर्णमुपलाद्दूर्ध्वा च गोलोमतः
पात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिगोपित्तगो (तो) रोचना कायं स्वगुणोदयेन गुणिनो गछन्ति किं जन्मना ||३२|| " तत्त्वां वञ्चयित्वा फोऽन्यो भर्ताऽस्माकमस्ति ? तस्वया एतद्वक्तव्यं ममोपरि बूथोक्तम् ।
·
तद्वचनं श्रुत्वा प्रीतिः प्रोवाच- हे सखि यत्र वक्तव्यं तदनेनोक्तम् । तदिदानों कि वथाऽनेन प्रोक्त ेन ? यतस्त्वयंवात्मनः सन्देहः कृतः ।
"मूर्खेरपक्वयोश्च महालाप (वे ) चतुष्फलम् ।
बाचां व्ययो मनस्तापस्ताडनं दुःप्रवादनम् ।। २५ ।।
अन्यच्च
"दुराग्रहस्ते विद्वान् पुंसि करोति किम् । कृष्णपाषाणखण्डेषु मार्वबाध न तोयदः || २६ ॥ तत्स्वदोषनाशाय गच्छ । उक्तञ्च यतः" अद्यापि नोज्झति हरः किल कालकूट कूर्मो बिर्भात धरणीं खलु पृष्ठभागे । अम्भोनिधिर्वति दुःसहवाडवाग्नि
मङ्गीकृतं सुकृतिनः परिपालयन्ति ।।३३।।"