________________
मदनपराजय
ततः कतिपयविवसस्तन्नगरबाझप्रदेशस्योद्यानवने केचित सुभद्राचार्यनामानो मुनयो मुनिशतपंचकसमेता विहारकर्म कुर्वन्तश्चाजग्मुः । अथ तेषामागमनमात्रेण तदनं सुशोभितं जातम् । तद्यथा
शुष्काशोककदम्बत बकुलाः सज्जूरकाश्मिा जाताः पुष्पफलप्रपल्लवयुताः शाखोपशाखान्विताः। शुष्काजाकरवापिकाप्रमतयो जीताः पयःपूरिताः कीडन्ति स्म सुराजहंसशिखिनश्चक्र : स्वरं कोकिला:
॥१८॥ जातीचम्पकपारिजातकजपासत्केतकीमल्लिकाः पग्रिन्यः प्रमुखाः क्षणाद्विकसिताः प्रापुमंथपास्ततः । कुर्वन्तो मधुरस्वरं सुललितं तद्गन्धमाघ्राय ते गायन्तीच हि गायकाः स्युरपरे (स्परपरा) भातीडशं
तनम् ॥१६॥ एवं तनं फल कुसुमविराजमानमवलोक्य वमपालको विस्मिसमना मनसि चिन्तयामास केन कारणेनेवं वनं सहसा सुशोभितं संजातम् । तरिकामेषां मुनीनामागमनप्रभावात् ? किम्वा किचिवरिष्टमस्य क्षेत्रस्य भविष्यत्येवं न विज्ञायते मया । तबहमेतानि फलानि राज्ञो दर्शनकरणाचं नेष्यामि । एवं चिन्तयित्वा नानाविषफलानि गृहीत्वा तत्पुरनराषिरा. जदर्शनार्थमुत्सुकत्वेन ययो । अथ नुपसकाशमागत्य प्रणाम कृत्वा तस्याकालोद्भवफलानां वर्शनमचीकरत् ।
अथ तान्यकालकलानि समालोक्य विस्मितचेता नरपतिरवोचत्-अरे वनपालक, किमेतानि फलान्यकाले ? सा