SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २४ ] मदनपराजय लेकिन उससे अधिक बलवत्तर हे ध्यान एकाग्र चिन्ता निरोध 1 श्रागम में कहा है : आर्त ध्यान से पशु पर्याय मिलती है और रौद्र ध्यान से नरकगति । धर्म ध्यान से देवगति प्राप्त होती है और शुक्ल ध्यानसे मनुष्य मोक्ष प्राप्त कर लेते हैं ।" * ११ तवाकर्ण्य धावकाः प्राहु:- भगवन् कीदशमासं ध्यानम् कीदृशं रौद्रध्यानम् कीदृशं धर्मध्यानम्, कोशं शुक्लध्यानम् ? इति सर्वं प्रकटमस्मान् प्रति कथनीयम् । श्रथ ते ध्यानचतुष्कस्य निदर्श तान्प्रति निवेदयन्ति स्म । तद्यथा वसनश्यनयोषिद्रत्नराज्योपभोग प्रवरकुसुमगन्धाने कसद्भूषणानि । सबुधकरणमन्यद्वाहनान्यासनानि, सततमिति य इच्छेद् ध्यानमा सयुक्तम् ॥६॥ गगनवनधरित्रीचारिणां देहभाज बलनवनबन्धच्छे वघातेषु यत्नम् । इति नखकरनेधोत्पाटने कौतुकं यत् सदिह गदितसुच्चैश्चेतसां रौद्रमित्यम् ॥ १० ॥ दहन हननबन्धच्छेवनंस्ताडनश्च प्रभृतिभिरिह यस्योपति तोषं मनश्व । व्यसनमति सवाऽधे, नानुकम्पा कवाचि मुनय इह तबाहुनमेवं हि रौद्रम् ॥। ११॥ श्रुतसुरगुरुभक्तिः सर्वभूतानुकम्पा स्तवननियमानेष्वस्ति यस्यानुरागः ।
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy