SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २२ ] मदनपराजय पका हुआ खरबूजे का फल चढ़ाया हुमा रक्खा था। खरबूजा इतना पका हुआ था कि उसकी सुगंध मुनिराज के पास पहुंची और उनका मन उस फल की ओर ललचा गया । इस फल-प्राप्तिकी प्राप्त चिन्तामें ही विचारे मर गये और मरकर तत्क्षण उस फलके अन्दर कोड़ा हो गये । श्रावकोंने मिलकर बड़े उत्सबके साथ मुनिराजका शरीरसंस्कार कर दिया। १० ततो द्वितीयदिने येऽन्ये चन्द्रसेननामानः साधवस्तिष्ठन्ति तान्प्रति श्रावकाः पृच्छा कर्त मारब्धाः-अहो. हेमसेनरिम (रेभि)मरणपर्यन्तमस्मिाचत्यालये महोत्रं तपश्चरणं कृतम् । तत्तपःप्रभावावधना कां गतिमवापुरेघमवलोकनीयो (यं) भवद्भिः । अथ ते कालज्ञानसम्पूर्णा मुनयो यावत् पश्यन्ति मोक्ष स्वर्ग पाताले नरके । एतेषु स्थानेषु यदा न तिष्ठन्ति तदा से विस्मितमानसा बभूवुः । ततो भूयोऽपि यया पश्यन्ति तदा सत्रव चस्यालये सर्वज्ञचरणोपरि पक्वरिकमध्ये कृमिपेण समुत्पन्नाः सन्ति । एवं स्फुटं जास्या श्रावकान् प्रत्यभिहितम्अहो, अस्मिन्न व चस्यालये सर्वज्ञचरणोपरि परावैर्वाहकमध्ये कृमिरूपेण समुत्पन्नाः सन्ति । एवं तच्छ त्वा लक्षणात् तवे (वे)वैरिक भित्वा यावदवलोकयन्ति ते तावत् कृमिरूपमस्ति । अथ ते विस्मितचेतसो भूत्वा श्रावकाः पुनरूचुः-भो स्वामिन, एवमिमै(एभि}हेमसेन महोग्रं तपश्चरणं कृतम् । तत्प्रभावादीडशाया गतेः सम्भवार्य किं कारणमिवम् ? तदाकर्ण्य चन्द्रसेनमुनयः प्राहु:अहो, यद्यपि महोग्रं तपश्चरणं क्रियते तथापि ध्यानं बलवत्तरमिति । उक्तञ्च यत:
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy