________________
चतुर्थ परिच्छेद
[ १५१ द्रततरं गम्यते (साम्)। ततोऽनन्तरं कामसैन्यस्य भङ्गः कीदृशः प्रवर्तते सत् कथ्यते
यावत् स्यावावमेरो या जिनसंन्ये प्रगर्जति ।
तावद्भ समायान्ति दर्शनान्याशु पंच वै ॥७॥ तथा च
यावत् पंच महाव्रतानि समरे षान्ति पंचेन्द्रियाण्यागच्छन्ति च तावदाशुविलयं यदत्तमो भास्करात् । यावच्छोदशधर्मभूमिपतयो घावन्ति शीघ्र रगे तावत् कर्मचयो बिभेति च तथा सिंहाद्य था कुजरः।७२। यावद्धावन्त्यभिमुखमलं तत्ववीराश्च तावज्जायन्ते ते चकितमनसः सप्त वीरा भयाख्याः । प्रायश्चित्तप्रवरसुभटाः सङ्गरे संचलन्तो
यावत्तावत् सभयमनसः शल्यवीरा द्रवन्ति ॥७३॥ तथा च
जिनपतिदलमध्ये यावदाचारगीरः प्रचलति किल तावत् कम्पते चालवास्यः । अभिमुखमति यावद्धावतो धर्मशुमली द्रवत इति हि तावच्चातरौत्रप्रवीरौ ।।७४।।
* १४ कामका आह्वान सुनकर मोक्षनदके राजहंसस्वरूप, साधुपक्षियोंके लिए विश्रामाश्रय, मुक्तिबधूके पति, काम-सागरके मथनके लिए मन्दराचल, भव्यजन-कुल-कमल-विकासके लिए मासण्डस्वरूप, मोक्षद्वारके कपाट तोड़नेके लिए कुठार-स्वरूप, दुर्वार विषय-विषधरके लिए गरुड़के समान, साधु-सरोवरके विकासके लिए चन्द्र के तुल्य और मायाकरिणीके लिए मृगेन्द्रको तरह जिनराजने