SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिच्छेद [ १५१ द्रततरं गम्यते (साम्)। ततोऽनन्तरं कामसैन्यस्य भङ्गः कीदृशः प्रवर्तते सत् कथ्यते यावत् स्यावावमेरो या जिनसंन्ये प्रगर्जति । तावद्भ समायान्ति दर्शनान्याशु पंच वै ॥७॥ तथा च यावत् पंच महाव्रतानि समरे षान्ति पंचेन्द्रियाण्यागच्छन्ति च तावदाशुविलयं यदत्तमो भास्करात् । यावच्छोदशधर्मभूमिपतयो घावन्ति शीघ्र रगे तावत् कर्मचयो बिभेति च तथा सिंहाद्य था कुजरः।७२। यावद्धावन्त्यभिमुखमलं तत्ववीराश्च तावज्जायन्ते ते चकितमनसः सप्त वीरा भयाख्याः । प्रायश्चित्तप्रवरसुभटाः सङ्गरे संचलन्तो यावत्तावत् सभयमनसः शल्यवीरा द्रवन्ति ॥७३॥ तथा च जिनपतिदलमध्ये यावदाचारगीरः प्रचलति किल तावत् कम्पते चालवास्यः । अभिमुखमति यावद्धावतो धर्मशुमली द्रवत इति हि तावच्चातरौत्रप्रवीरौ ।।७४।। * १४ कामका आह्वान सुनकर मोक्षनदके राजहंसस्वरूप, साधुपक्षियोंके लिए विश्रामाश्रय, मुक्तिबधूके पति, काम-सागरके मथनके लिए मन्दराचल, भव्यजन-कुल-कमल-विकासके लिए मासण्डस्वरूप, मोक्षद्वारके कपाट तोड़नेके लिए कुठार-स्वरूप, दुर्वार विषय-विषधरके लिए गरुड़के समान, साधु-सरोवरके विकासके लिए चन्द्र के तुल्य और मायाकरिणीके लिए मृगेन्द्रको तरह जिनराजने
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy