________________
१५० ]
मदनवराक, किमर्थं मे बाणमुखान्तौ त्वं पतङ्गवस् पतितुमिय? या माहि ।
ततः क्रोधाग्निज्वालाज्वलितेन मदनेनोक्तम्- अरे जिन, मच्चरित्रं कि न जानासि त्वम् ? तद्यथा
मदनपराजय
रुद्र ेण लङ घिता गङ्गा मद्भयाद्धरिणाम्बुधौ (धिः ) । क्षिप्रमिन्द्रो गतः स्वर्गे धरणोन्द्रस्त्वधो गतः ॥ ६८ ॥ hearsa च गुप्तोऽर्को ब्रह्माऽसौ मम सेवकः । न मे प्रतिबलः कोऽपि त्रैलोक्ये सचराचरे ॥६६॥
एवं श्रुत्वा मुक्तिपतिरवोचत् रे कन्दर्प, तव शूरत्वं वृद्धानां गोपालानां पशुपतीनामुपरि । न त्वस्मत्सदृशः कोऽपि त्वया स्वप्नेऽपि जितोऽस्ति । तदिदानों यद्यस्ति तथ शक्तिस्तहि शीघ्र बली भव । एतवाकर्ण्य रतिपतिना मदभरमत्तो दुर्नयरगर्जमानो मनोमातङ्गो जिनेन्द्रोपरि प्रेरितः । तद्यथा
उद्दण्ड संसारकरेण रभ्यश्चतुष्कषायैश्वरः समेतः । वन्तावुभौ यस्य च राम (रो) षौ यो रम्य आशाद्वयलोचनाभ्याम् ॥ ७० ॥
:
-
एवंविधमनोगजमागच्छन्तमवलोक्य निजकरिया जिनेन्द्रण प्रतिस्खलितः 4 पश्चात् कठिनसमभाव मुद्गरेण निहत्य भूतले पातितः । तसो जिनघातहन्यमानो निजकरी यावद्भूतले पतितो दृष्टस्तावद्रसिहृदयं महाव्याकुलीभूतम् ।
:
अथ सा रतियों नास्या प्रबलानुपात गद्गदयाचान्विता भूत्वा कामं प्रत्युवाच भो नाथ, अद्यापि किं पश्यसि ? सकलसैन्यं भङ्गमागतम् । एको जीवशेष उद्धृतोऽसि स्वम् ।