SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चतुर्य परिच्छेद [१३५ किंवा क्रोधाग्निकोला किमु विजयवत्तिमन्मंत्रसिद्धिमिथ्यात्वाख्यो हि तस्योपरि समरभरे प्रेरयामास शक्तिम् ।।५।। ततस्तुणं सम्यक्त्वेन निःशकशक्त्यान्तराले शङ्काशक्तिविध्वंसिता। ततो मिथ्यात्ववीरेण आकांक्षाप्रभृतोन्यायुधानि तस्य सम्यक्त्ववीरस्योपरि प्रेरितानि । तावत्तेन सम्यमत्ववीरेण निष्कांक्षायायनिवारितानि । एवमन्योऽज्यं तयोस्त्रैलोक्यचमत्कारकारि य कुर्वतोनं च कस्यापि भलो भवति, तदा सम्यक्त्वेनैवं मनसि चिन्तितम्अतः कि कर्तव्यम् । यद्यनेन सह सम्यग् युद्धयुक्या युद्ध करिष्यामि तवधमोऽयं मम दुर्जयो भविष्यति । तदेकेन घातेनायं हन्यते मया । एवमुक्रवा परमतत्त्वसुतीक्षणासिमा जधान । यज्ञोपवीताकृतिच्छेदेन भूमण्डले पातितः । ततोऽनन्तरं मिथ्यात्वसुभटो यावद्धरातले पतितस्तावदनङ्गदल पराजम. खमभूत् तथा-- पराङ मुखं याति यथा तमो रवेर्यया खगेशस्य भया जङ्गमाः । स्वनान्मृगेन्द्रस्य पथा गजादयस्तथाऽभवत् कामवलं परामुखम् ।।५।। ततो गगनस्थितेनामरेन्द्रेणाम्बुजभवं प्रत्यभिहितम्-भो पितामह, पश्य पश्य सम्यक्त्येनानगसैन्यं पराङ मुखोकृतम् । ततो जिनसैन्ये जयजयरवसमेतः परमानन्दकोलाहला संजातः। ततोऽनन्तरं मदनेनात्मसैन्यं भज्यमानं दृष्ट्वा परबलकोलाहलमाकण्यं मोहं प्रत्येतदुक्तम् भो मोह, परबलकोला
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy