________________
चतुर्य परिच्छेद
[१३५ किंवा क्रोधाग्निकोला किमु विजयवत्तिमन्मंत्रसिद्धिमिथ्यात्वाख्यो हि तस्योपरि समरभरे प्रेरयामास
शक्तिम् ।।५।। ततस्तुणं सम्यक्त्वेन निःशकशक्त्यान्तराले शङ्काशक्तिविध्वंसिता। ततो मिथ्यात्ववीरेण आकांक्षाप्रभृतोन्यायुधानि तस्य सम्यक्त्ववीरस्योपरि प्रेरितानि । तावत्तेन सम्यमत्ववीरेण निष्कांक्षायायनिवारितानि ।
एवमन्योऽज्यं तयोस्त्रैलोक्यचमत्कारकारि य कुर्वतोनं च कस्यापि भलो भवति, तदा सम्यक्त्वेनैवं मनसि चिन्तितम्अतः कि कर्तव्यम् । यद्यनेन सह सम्यग् युद्धयुक्या युद्ध करिष्यामि तवधमोऽयं मम दुर्जयो भविष्यति । तदेकेन घातेनायं हन्यते मया । एवमुक्रवा परमतत्त्वसुतीक्षणासिमा जधान । यज्ञोपवीताकृतिच्छेदेन भूमण्डले पातितः । ततोऽनन्तरं मिथ्यात्वसुभटो यावद्धरातले पतितस्तावदनङ्गदल पराजम. खमभूत् तथा-- पराङ मुखं याति यथा तमो रवेर्यया खगेशस्य
भया जङ्गमाः । स्वनान्मृगेन्द्रस्य पथा गजादयस्तथाऽभवत् कामवलं
परामुखम् ।।५।। ततो गगनस्थितेनामरेन्द्रेणाम्बुजभवं प्रत्यभिहितम्-भो पितामह, पश्य पश्य सम्यक्त्येनानगसैन्यं पराङ मुखोकृतम् । ततो जिनसैन्ये जयजयरवसमेतः परमानन्दकोलाहला संजातः।
ततोऽनन्तरं मदनेनात्मसैन्यं भज्यमानं दृष्ट्वा परबलकोलाहलमाकण्यं मोहं प्रत्येतदुक्तम् भो मोह, परबलकोला