SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३४ ] मदनपराजय ये क्रोधिनः खलु कुदेवकुलिङ्गधारिणो ये चातरौद्रसहिताः स्यरसत्यवादिनः ॥५३॥ ये शून्यवाविन उदुम्बरपञ्चकाशिनो लध्या त्यजन्ति किल जनमहानतानि । तेषां भवामि सदृशो दुरितात्मनामह मिथ्यात्वनामसुभटं न जयामि घेणे ॥५४॥ (संदानितकम्) एवंविधप्रतिज्ञाहदो भूत्वा सम्यक्त्ववीरो जिनमानम्य निर्गतः । ततो मिथ्यात्वं प्रत्याह-परे मिथ्यात्व, सम्प्राप्तोऽहमधुना । मा भङ्गयासि । यतो गगनस्थानाममराणां विद्यमानमुभयबल(लं)प्रत्यक्षम् । आवयोविग्रहेणा नङ्गजिन योजयो वाऽजयो भविष्यति ।। ततो मिथ्यात्ववीरोऽवोचत-अरे सम्मपरव, मच्छ गच्छ। कि ते मरगेन प्रयोजनम् ? प्रथमं दर्शनवीरस्य याशस्त्रासो दशितस्तादृशं यत्ते न करोमि चेत्तदा स्मरचरणद्रोहकोऽहं भवामि । तवाकर्ण्य सम्यवस्ववीरोऽब्रवीत-अरे अधम, किमेतज्जल्पसि ? पस्ति शक्तिस्ते तत् स्वशस्त्रसंस्मरणं कुरु । एवं वचनमात्रश्रयणाद् मिथ्यात्वबोरस्तस्य सम्यक्त्ववोरोपरि मूढत्रयबाणावली मुमोच । ततः सम्यक्त्वेनान्तराले षडायतनवाविध्वंसिता । ततोऽनन्तरं मिथ्यात्ववीरः समररौद्रकोपानलदीप्यमानः शङ्काशक्ति करसले जग्राह । तद्यथा वीरश्रीवेगिरेखा मवनभुजलसमग्यरक्षाभुजङ्गी कि वा दुर्वारवैरिक्षितिपतिपृतनानाशकीनाशजिह्वा ।
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy