________________
१३० ]
मदनपराजय भर्तृव धीयताम् . २० से नई बहसम्मान) । एवमुक्त्वा स्वगृहं निनाय ।
तद्ववाणद्वयेन मा विन्याष । तदवसरे ऋश्यया रक्षितोऽहम् । तदुपकारासद्दिनप्रभृति ऋश्या मम भार्या बभूव ।
तदेतद्वत्तान्तं त्वां प्रति कथ्यते, यतः कथनयोग्यस्त्वम् । अथान्यमूढान् प्रति चेत् कथ्यते तत् केवलं हास्य भवति । यतः प्रसूता एव वेदना वेति, न च वन्ध्या । तदस्मस्सहशानां देवानां य एवंविधस्त्रासो दशितस्तत्र जिनेश्वरस्य किं प्रष्टव्यम् । यतो जिनः, सोऽपि वेवसंज्ञकः ।'
तन्छ त्वाऽत्रार्थे सुरेन्द्रः प्रमाणवचनमयोचत-अहो ब्रह्मन्, भवत्येवम्, परं किन्त्वन्तरास्तरमस्ति । उक्त च यतः
“गोगजाश्वखरोष्ट्राणां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं महदन्तरम् ।।१४।।" तरिक देवत्वेन समत्वं प्राप्यते ? तथा च--
मीनं भङक्त सदा शुक्लः पक्षौ द्वौ गगने गतिः । निष्कलकोऽपि चन्द्राच्च (चन्द्रण)न याति समतां बकः
॥५ ॥ * ९ कामदेव और जिनेन्द्रको सेनाके इस युद्ध को प्राकाशमें बिराजमान ब्रह्मा और इन्द्र देख रहे थे। उन्होंने देखा कि मिथ्यात्वके प्रतापसे जिनेन्द्रको सेना नष्ट हो चली है और मार्ग छोड़कर झुमार्गको ओर उन्मुख हो रही है तथा अनेक सैनिक मिथ्यात्वकी शशरण में जा रहे हैं तो वह इन्द्रसे कहने लगा मिथ्यात्वक प्रभाबसे जिनराजको सेनाने अपने स्वामीकी शरण छोड़ दी है और वह उन्मार्ग में प्रवृत्त हो गई है । मिथ्यात्वको उपस्थिति में शायद हो किसीको विवेक-बुद्धि स्थिर रह सके।