SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिच्छेद [ १२९ "निद्रामुद्रितलोचनो मृगपतिविद्गुहां सेवते तावत्स्वैरममी चरन्तु हरिणा: स्वच्छन्दसञ्चारिणः । उन्निद्रस्य विधतकेसरसटाभारस्य निर्गच्छतो नादे श्रोत्रपथं गते हतधियां सन्त्येव दीर्घा दिशः ॥१२॥ तावद्गर्जन्ति फूत्कारैः कागवेया विषोत्कटा: । यावन्नो दृश्यते शूरो बैनतेयः खगेश्वरः ।।१३।।" ततः पङ्कजभवोऽयोवत्-भो कुलिशधर, यदि कथमपि संग्रामे केवलज्ञानबीरेण मोहो जितस्तन्मदनराजस्य मनोमातङ्गपावन्तं धत्तुं कः समर्थोऽस्ति ? तदेतदनिष्ट जिनेपवरेण कृतं यदनेन सह युद्ध कर्तुमारब्धम् । यतोऽस्माभिरस्य पौरुषं इष्टं श्रुतमनुमूतमस्ति । अन्यच्च, ये ये चानेन जितास्तान् प्रकटान् कि कथयामि । एवमुक्त्वा सम्मुखं गत्वा सुरेन्द्र श्रवणे सकलं वृत्तान्तमाय (य)त् । 'अहं शबूरो हरिश्वेति त्रयोऽप्येकत्र मिलिस्वा वयं मवनोपरि युद्धाचं चलिताः। ततोऽनन्तरं शङ्कर एवं बवाय-"महं मवनारिरिति जगत्प्रसिदः।" एवं तस्य वचनबलादावामपि सगच्चों जाती। ततो गिरिजेशो मदनारिनामगर्यावग्रेऽग्ने धावनिर्गतो यावन् मदनस्थानं सम्प्राप्तस्तावत्तेन सम्मुखो दृष्टः तदनन्तरं स्वबाणेनैकेन मदनेन श्रीकण्ठो वक्षस्थले विद्धो मूर्छा प्रपन्नो निपपात । तस्मिन्नवसरे गिरितनुजया निजवसनाचलेन बात कृत्वा निजमन्दिरं नीत्वा गङ्गाजलेन संसिक्तः स्वस्थोऽभूत् । इतोऽनन्तरं नारायणो बाणद्वयेन हतः । तस्मिन्नवसरे कमलाऽनङ्गपादयोललगे । ततः पुरषभिक्षां ययाचे-वेव, मम
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy