________________
१२८ ]
मदनपराजय शुक्तियोंसे पूर्ण हो गया और छत्ररूपी फेनसे वह प्राकुल हो गया । उनके वीरोंके मुकुटोंमें जड़े हुए मोती और महान रत्नोंकी रेतसे अन्वित हो गया। मिथ्यात्वरूपी अद्भुत बड़वानल सस में प्रवेश कर गया और कोलाहलसे गर्जना करने लगा।
इस संन्य-सागरमें तलवार, छुरी प्रादि अस्त्र-समूह मीनके समान प्रतीत हुए। केश, स्नायु, नाड़ियाँ और अंतड़ियाँ सेवालके समान प्रतीत हुईं। हाथियोंके कलेवर पोतोंके समान मालूम हुए और हड्डियां शंखोंके समान मालूम हुई ।
* ६ यावदेवं प्रवत्तंते तावद्गगनस्थिता ब्रह्मासास्त्रियशाः कौवहलं विलुलोकिरे । तत्र पितामहः प्रोवाच-भो सुरनाष, पश्य पश्य जिनस्य सैन्यं भज्यमानं दृश्यते । ततः शचीपतिरबोचत-भो अम्भोजभव, या नर्वेमसहित: प्रचण्डसम्यक्त्ववीरः न प्राप्नोति ताबज्जिनसैन्यस्य भङ्गो भविष्यति । तदिदानी क्षणमेकं स्थिरीभव, यावत्सम्यक्स्वनिःशाशक्तिघातेन शतखण्डोमूतं मिथ्यात्वं न दर्शयामि ।
पुनः स चाह-भो शक्र, यदि कथमपि मिथ्यात्वस्य भङ्गो भविष्यति सम्मोहमल्लः केन जेतव्यः ? उक्त'च
"न मोहाबलवान् धर्मस्तथा दर्शनपञ्चकम् । न मोहाद्वलिनो देवा न मोहाबलिनोऽसुराः ॥१०॥ न मोहात सुभटः कोऽपि त्रैलोक्ये सचराचरे । यया गजानां गन्धेभः शत्रूणाञ्च तथैव सः ।।११।।"
तच्छ त्वा सुरेन्द्रो विहस्योवाच-हे पनयोने, तावन्मोहस्य पौरुषं यावत् केवलज्ञानवीरो न दृश्यते । उक्त च यतः