________________
चतुर्थ परिच्छेद
[ १२५ पट्टीशैश्चक्रवज्रप्रभृतिभिरपरंदिव्यशास्तथास्त्र
रन्योन्यं पुखमेवं मिलितबलयुगे वर्तते सटानाम् ।।३। तथा च
एके वे हन्यमाना रणभुवि सुभटा जीवशेषाः पतन्ति ह्य के मूच्छी प्रपन्नाः स्युरपि च पुनसन्मूछिता व भवन्ति । मुञ्चन्त्येकेट्टहासं निजपतिवृत्तसम्मानमा प्रसावं स्मृत्वा धावन्ति चाग्रे जिनसमरभयाः प्रौढियन्तो हि
मूत्वा ॥४४॥ एके वे कातना समरभरतपरत प्रासमत्यादयन्सि ह्म के सम्पूर्णघातरुपहतवपुषो नाकनारोप्रियाः स्युः । एके ये धीरधैर्या रिपुहसजठरालम्ब्य(म्ब)मानान्त्रजालाघातः संभिन्नवेहा अपि भयरहिता परिभिर्यान्ति योदम
॥४५॥ एके विभ्रान्तनेत्रास्त्रुटितपदभुजा शोरिणलिप्तदेहाः सङनामेभान्ति वीरा दवतरगहने पुष्पिता:किशुकाः स्युः। अन्योन्यं बाणघातोच्छलितभशिरोराहुशङ्करं दधेर्को युद्ध मिथ्यास्वनाम्नस्थिति समरभरे वर्तते दर्शनस्या४६।
एवं यावबुभौ विग्रहं कुरुतस्तावधो जिनस्थानणोदर्शनवीरः स मिथ्यात्ववीरेण सनराम्ये भङ्गमानीतः । तावत् कोशः सङ्गरार्णवः । तद्यथा
मैदोमांसवसादिकद्दमयतो रक्ताम्भसा पूरितः प्रध्वस्ताश्वखुरौघशुक्तिसहितः छत्रादिफेनाकुलः । नानावीरकिरीटमौक्तिकमहारत्नादिशिक्ता( सिकता )
वितो मिथ्यात्वा तबाश्वानलयुतः कोलाहलमजित: ।४७।