SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मदनपराजय *६ ततस्तमागच्छन्तमेवंविधं मकरध्वज प्रति कश्चिद् दृष्ट्वा परस्परं विहस्योक्तम्-ग्रहो, पश्यत पश्यत बन्दिनोऽवस्थाम् । कोडशो मूत्वाऽऽगच्छति ? ततः स उवाच-अहो हताश, प्रथमं ममैवं संजातम् । अधुना युष्माकमपीत्थमेवं (व) भविष्यति । यतो यस्मिन् कार्ये प्रथमं यादृशी शकुनलग्थिः स्यात्ताशं तत्कायं भवति । तव में प्रथम संजातम् । तदत्रवेदं शकुनम् । तदधुना यद्यस्ति शक्तिस्तबुद्ध क्रियते (ताम)। अथवा वेशस्यागेन जीच्यते (साम्)। एवं भामा सो नलिसमापन-अरे बहिरास्मन्, स जिनः किं वदति ? तदाकर्ण्य सम्मुखो भूत्वाऽब्रवीद् बन्दीहे स्वामिन, पश्यन्नपि कि न पश्यति ? अन्यच्च जनो जनोक्ति या(या) व ते सा सत्याऽस्मिश्च दृश्यते । विद्यमान शिरो हस्ते कति धाताश्च तत्करे ॥२६॥ तथा च कोऽस्मिल्लोके शिरसि सहते यः पुमान् वज्रघातं कोऽस्तोरा यस्तरति जलधि बाहुबण्डरपारम् ? कोऽस्यस्मिन् यो बहनशयने सेवते सौख्यमिद्रा ग्राससिगिलति सततं कालकूटंच कोऽपि ॥३०॥ अन्यरुचसन्तप्तं द्र तमायसं पिबति कः को पाति कालगृहं को हस्तं भुजगानने क्षिपति वे कः सिंहवंष्टान्तरे । कः शृङ्ग यममाहिषं निजकरैरुत्पाटयत्याशु में कोऽस्तीहग जिनसम्मुखो भवति यः संग्रामभूमौ पुमान् ॥३१॥ (युग्मम्)
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy