________________
मदनपराजय
*६ ततस्तमागच्छन्तमेवंविधं मकरध्वज प्रति कश्चिद् दृष्ट्वा परस्परं विहस्योक्तम्-ग्रहो, पश्यत पश्यत बन्दिनोऽवस्थाम् । कोडशो मूत्वाऽऽगच्छति ?
ततः स उवाच-अहो हताश, प्रथमं ममैवं संजातम् । अधुना युष्माकमपीत्थमेवं (व) भविष्यति । यतो यस्मिन् कार्ये प्रथमं यादृशी शकुनलग्थिः स्यात्ताशं तत्कायं भवति । तव में प्रथम संजातम् । तदत्रवेदं शकुनम् । तदधुना यद्यस्ति शक्तिस्तबुद्ध क्रियते (ताम)। अथवा वेशस्यागेन जीच्यते (साम्)।
एवं भामा सो नलिसमापन-अरे बहिरास्मन्, स जिनः किं वदति ? तदाकर्ण्य सम्मुखो भूत्वाऽब्रवीद् बन्दीहे स्वामिन, पश्यन्नपि कि न पश्यति ? अन्यच्च
जनो जनोक्ति या(या) व ते सा सत्याऽस्मिश्च दृश्यते । विद्यमान शिरो हस्ते कति धाताश्च तत्करे ॥२६॥ तथा च
कोऽस्मिल्लोके शिरसि सहते यः पुमान् वज्रघातं कोऽस्तोरा यस्तरति जलधि बाहुबण्डरपारम् ? कोऽस्यस्मिन् यो बहनशयने सेवते सौख्यमिद्रा ग्राससिगिलति सततं कालकूटंच कोऽपि ॥३०॥ अन्यरुचसन्तप्तं द्र तमायसं पिबति कः को पाति कालगृहं को हस्तं भुजगानने क्षिपति वे कः सिंहवंष्टान्तरे । कः शृङ्ग यममाहिषं निजकरैरुत्पाटयत्याशु में कोऽस्तीहग जिनसम्मुखो भवति यः संग्रामभूमौ
पुमान् ॥३१॥ (युग्मम्)