________________
चतुर्थं परिच्छेद
[ ११७
एवं बन्दिनो वचनमाकर्ण्यादिणलोचनः क्र दुधमानो भूत्वा (घन् ) निर्गतो मकरध्वजः । तद्यथासीमां यथाऽपास्य विनिर्गतोऽम्बुधिः केतुचा क्रुद्धशनैश्चरो
यथा 1
यथा
कल्पान्तकालेऽनुतपादको विनिर्गतो भाति तथा मनोभवः ॥३२॥ तस्मिन्नवसरे तस्यापशकुनानि बभूवुः । तद्यथाशुरुकारिष्टस्थितोऽरिष्टो विरोति विरसस्वनैः । पूर्वदिव्यांक्षवज्जाता पथि वामो गतः फणी ॥ ३३ ॥ लग्नोऽनलः प्रचण्डश्च खररवो खरोलूको । [eat] शूकरशशको गोधानकुलौ शिवासखा (खः ) ॥ ३४ ॥ तास्रेण सुमु (शुभको रोदिति कर्णो धुनोति सम्मुखो भूत्वा । दृष्टो रिक्तघटो वे पुरतः शरदं तथा तु ( तथौतु ) महाक्षीत् ।। ३५||
तथा च
अकालवृष्टिस्त्वथ भूमिकम्पो निर्वातमुल्कापतनं प्रचंडम् । इत्याद्यनिष्टानि ततो बभूवुनिवारणार्थे सुहृदो यथैष । ३६ । एतान्यपशकुनान्यवगणय्यमाणो ( न्यवगणयमानो ) मदनो यावन्निर्गतस्तावत्तस्मिन्नवसरे यादृशं यत्प्रवृतं तन्निरूप्यते ।
दिक्चक्र चलितं भयाज्जलनिधिर्जातो महाप्राकुलः पाताले चकितो भुजङ्गमपतिः क्षोणीधराः कम्पिताः । भ्रस्ता सुपृथिवो महाविषधरा क्ष्वेडं वमन्त्युत्कटं जातं सर्वमनेकधा रतिपतेरेवं चमूनिर्गमे ।। ३७ ।।