SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ चतुर्थं परिच्छेद [ ११७ एवं बन्दिनो वचनमाकर्ण्यादिणलोचनः क्र दुधमानो भूत्वा (घन् ) निर्गतो मकरध्वजः । तद्यथासीमां यथाऽपास्य विनिर्गतोऽम्बुधिः केतुचा क्रुद्धशनैश्चरो यथा 1 यथा कल्पान्तकालेऽनुतपादको विनिर्गतो भाति तथा मनोभवः ॥३२॥ तस्मिन्नवसरे तस्यापशकुनानि बभूवुः । तद्यथाशुरुकारिष्टस्थितोऽरिष्टो विरोति विरसस्वनैः । पूर्वदिव्यांक्षवज्जाता पथि वामो गतः फणी ॥ ३३ ॥ लग्नोऽनलः प्रचण्डश्च खररवो खरोलूको । [eat] शूकरशशको गोधानकुलौ शिवासखा (खः ) ॥ ३४ ॥ तास्रेण सुमु (शुभको रोदिति कर्णो धुनोति सम्मुखो भूत्वा । दृष्टो रिक्तघटो वे पुरतः शरदं तथा तु ( तथौतु ) महाक्षीत् ।। ३५|| तथा च अकालवृष्टिस्त्वथ भूमिकम्पो निर्वातमुल्कापतनं प्रचंडम् । इत्याद्यनिष्टानि ततो बभूवुनिवारणार्थे सुहृदो यथैष । ३६ । एतान्यपशकुनान्यवगणय्यमाणो ( न्यवगणयमानो ) मदनो यावन्निर्गतस्तावत्तस्मिन्नवसरे यादृशं यत्प्रवृतं तन्निरूप्यते । दिक्चक्र चलितं भयाज्जलनिधिर्जातो महाप्राकुलः पाताले चकितो भुजङ्गमपतिः क्षोणीधराः कम्पिताः । भ्रस्ता सुपृथिवो महाविषधरा क्ष्वेडं वमन्त्युत्कटं जातं सर्वमनेकधा रतिपतेरेवं चमूनिर्गमे ।। ३७ ।।
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy