________________
११४ ]
मदनपराजय
५ तत्कठिनवचनं श्रुत्वा सम्यक्त्ववीरोऽप्यनवीतअरे बंदिन, मया मिथ्यात्वसंज्ञको वीरोऽङ्गीकृतः। पंचमहावतः पंचेन्द्रियाण्यङ्गोकृतानि । केवलज्ञानेन मोहोऽङ्गीकृतः । शुक्लध्यानेनाष्टादश दोषा अंगीकृताः । तपसा कम्मविश्वाङ्गीकृतः । सप्ततत्वैर्भयवीराः । अज्ञानं श्रुतशानेन । प्रायश्चित्तैः पाल्य त्रयम् । मारवाश्चारित्रेणाङ्गोकृताः । सप्तथ्यसनानि दयाधर्मेणांगीकृतानि । एवमादि परस्परं वरवीरलक्षनरेन्द्राः अङ्गोकृताः । सोनई अधिनं अति जितेनोक्तम्अरे, बन्दिन्, यदद्य सङ्ग्रामे मम मारं दर्शयसि तत्तुभ्यं बहुदेशमण्डलाला कारच्छत्रादीनि दास्यामि । स चाह-वेव, यद्यत्र क्षणमेकं स्थिरो भविष्यसि तत् समोहं कृतसअरमनङ्ग दर्शयिष्यामि ।
एवमाकर्ण्य निर्वेगः सङ कुवधमानो भूत्वा (संध्यन्) प्रयोचत्-अरे भ्रष्ट, तवैतवचनमप्रस्तुसं प्रभूतमुपसहितम् । प्रतो यदि किंचिद्वदिष्यसि तधिष्यामि । ततः स बन्दी चाह-भो निर्वेग, किमेवं जल्पसि, कोऽस्मिन्नस्ति यो मां हन्ति । एतक्षाकर्ण्य निगेणोत्थाय तस्य बन्दिनः शिरोमुण्डनं मासिकाछेवञ्च कृत्वा द्वारावाहिनिष्कासितः ।
ततो घृतसिक्तानलवत् कोपं गत्वाऽब्रवीत्-हे निचेंग, युष्माकं चेदनङ्गहस्तेन यमायतनं न दर्शयामि तदहमनङ्गचरणद्रोहको भवामि । एवमुक्त्वा निगतो बन्दी ।
* ५ बहिरात्मा बन्दोकी बातको सम्यक्त्व-वीर सुन रहा था। उसे बन्दीका यह वार्तालाप बहुत अशिष्ट मालूम हुआ । उसने कहाबन्दिन्, तुम क्या बेकार अनर्गल प्रलाप कर रहे हो ? मैं मिथ्यात्वसे लगा। पांच महाग्रत पञ्चेन्द्रिय-सुभटोंसे युद्ध करेंगे। केवलज्ञान मोहसे संग्राम करेगा। शुक्लध्यान अठारह दोषोंके लिए पर्याप्त