SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११४ ] मदनपराजय ५ तत्कठिनवचनं श्रुत्वा सम्यक्त्ववीरोऽप्यनवीतअरे बंदिन, मया मिथ्यात्वसंज्ञको वीरोऽङ्गीकृतः। पंचमहावतः पंचेन्द्रियाण्यङ्गोकृतानि । केवलज्ञानेन मोहोऽङ्गीकृतः । शुक्लध्यानेनाष्टादश दोषा अंगीकृताः । तपसा कम्मविश्वाङ्गीकृतः । सप्ततत्वैर्भयवीराः । अज्ञानं श्रुतशानेन । प्रायश्चित्तैः पाल्य त्रयम् । मारवाश्चारित्रेणाङ्गोकृताः । सप्तथ्यसनानि दयाधर्मेणांगीकृतानि । एवमादि परस्परं वरवीरलक्षनरेन्द्राः अङ्गोकृताः । सोनई अधिनं अति जितेनोक्तम्अरे, बन्दिन्, यदद्य सङ्ग्रामे मम मारं दर्शयसि तत्तुभ्यं बहुदेशमण्डलाला कारच्छत्रादीनि दास्यामि । स चाह-वेव, यद्यत्र क्षणमेकं स्थिरो भविष्यसि तत् समोहं कृतसअरमनङ्ग दर्शयिष्यामि । एवमाकर्ण्य निर्वेगः सङ कुवधमानो भूत्वा (संध्यन्) प्रयोचत्-अरे भ्रष्ट, तवैतवचनमप्रस्तुसं प्रभूतमुपसहितम् । प्रतो यदि किंचिद्वदिष्यसि तधिष्यामि । ततः स बन्दी चाह-भो निर्वेग, किमेवं जल्पसि, कोऽस्मिन्नस्ति यो मां हन्ति । एतक्षाकर्ण्य निगेणोत्थाय तस्य बन्दिनः शिरोमुण्डनं मासिकाछेवञ्च कृत्वा द्वारावाहिनिष्कासितः । ततो घृतसिक्तानलवत् कोपं गत्वाऽब्रवीत्-हे निचेंग, युष्माकं चेदनङ्गहस्तेन यमायतनं न दर्शयामि तदहमनङ्गचरणद्रोहको भवामि । एवमुक्त्वा निगतो बन्दी । * ५ बहिरात्मा बन्दोकी बातको सम्यक्त्व-वीर सुन रहा था। उसे बन्दीका यह वार्तालाप बहुत अशिष्ट मालूम हुआ । उसने कहाबन्दिन्, तुम क्या बेकार अनर्गल प्रलाप कर रहे हो ? मैं मिथ्यात्वसे लगा। पांच महाग्रत पञ्चेन्द्रिय-सुभटोंसे युद्ध करेंगे। केवलज्ञान मोहसे संग्राम करेगा। शुक्लध्यान अठारह दोषोंके लिए पर्याप्त
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy