SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ : चतुर्थं परिच्छेद [ १०९ जिनेन्द्रोऽसौ महाबलवान् दर्शनवीरमप्रणीकृत्य सम्प्राप्त एव तच्छील जीवस्थानं प्रति गम्बसे ।' उक्तः "त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१॥ रक्षन्ति देशं ग्रामेण ग्राममेकं कुलेन वै । कुलमेकेन चात्मानं पृथ्वीत्यागेन पण्डिताः || २शा" तच्छ्रुत्वा मदनः सङ क्रुद्धधमानो भूत्वा ( सङ क्रुद्धघन् ) प्रब्रवोत् - अरे संज्वलन, यथेदं भूयो वयसि तत्तत्क्षणादेव धिष्यामि । श्रन्यचन I दृष्टं तं न क्षितिलोकमध्ये मृगा मृयेन्द्रोपरि संचलन्ति । विधुन्तुदस्योपरि चन्द्रमा (मोड) क्कों कि बं विडालोपरि मूषकाः स्युः ॥२४॥ तथा च कि वैनतेयोपरि काद्रवेयाः कि सारमेयोपरि लम्बकर्णाः । कि वे कृतान्तोपरि मूतवर्गाः किं कुत्र श्येनोपरि वायसाः स्युः ।।२५।। एवमुक्त्वा मोह माहूय एतदुक्त कामेन - अहो मोह, अद्य रणे युद्ध्वाऽहं जिनं न जयामि चेसत् सागरबडवान लवदने निजकलेवरं क्षिपामि । मोहः प्राह-देव, सत्यमिदम् । यतः कोऽप्येवंविधः सुरतरोऽस्ति यस्त्वां जित्वा जयवान् भूत्वा निजगृहं गच्छति ? एवं मया न दृष्टो न श्रुतोऽस्ति । उक्त "हरिहरपितामहाद्या बलिनोऽपि तथा त्वया प्रविध्वस्ताः । त्यक्तत्रणा यथैते स्वाङ्कान्नारों न मुञ्चन्ति ||३|”
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy