SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिच्छेद ततोऽनन्तरमायातो महाशूरोऽतिदुर्जयः । मोहवीरविनाशार्थं केवलज्ञानमूपतिः तथा च [ १०३ धर्मध्यानमहीपेन युक्तो निवेंगभूपतिः । शुवलेन सह सम्प्रात्रः॥१६॥ P तथा च ।।१५। अष्टोतरसहस्र ेण संयुक्तो लक्षणाधिपः । श्रष्टादशसहस्रं श्व मिलितः शौलमूपतिः ॥१७॥ भूपालैः पंच भिर्यु को निग्रन्यावी नरेश्वरः । बलबोरकुलान्तो यौ गुणांबांजग्मतुस्ततः ।। १८ ।। 21 सम्प्राप्तस्तदनन्तरं जिनबले वंशेभपंचाननोयस्याप्री नमति स्वयं सुरपतिविद्याधराद्यास्तथा । ब्रह्माद्या धरणीधराकेशशिनो यस्याङ त्रियुग्मं नमन्त्येते नित्यमसौ रतोशदलनः सम्यक्त्वदण्डाधिपः ।१६। एवमाचसङ रूयवीर क्षत्रिय सामन्तनिचयनिचितं जिनबलमतिराजते । तथा च दुर्धरोन्नतदुर्जयबलचपलमनोहरजीवस्वभावतुरङ्गमखुरपुटनित्रयोद्धूतपांसुच्छ्न्नाम्बरमण्डलं प्रमाणचतुष्कसप्तभङ्गिमहागज चीत्कार रखन व दिग्गजभयजनकं चतुरशीतिलक्षगुरण महारथरवकोलाहल निजितज निधिगज्जित पंचसमितिपंच महाव्रत शब्दस्याद्वाद मेर्यात्रा (ता ) ट ( ड ) नसमु स्थितातिकोलाहल वधिरीमूतं शुभलेश्यातिदीर्घयष्टिकाभिः कृतगगनमण्डलस्पर्शनाभिरनङ्गदलभयजनकं विस्फुरल्लब्धिचिह्रच्छायाच्छादितदिक्चक्रं बहुव्रतबस्तम्भैरुपशोभितम् । एवंविधिचतुरङ्गसन्धसमन्वितः क्षायिकदर्शनमातङ्गारूढोऽनुप्रेक्षा
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy