________________
चतुर्थ परिच्छेद
ततोऽनन्तरमायातो महाशूरोऽतिदुर्जयः । मोहवीरविनाशार्थं केवलज्ञानमूपतिः
तथा च
[ १०३
धर्मध्यानमहीपेन युक्तो निवेंगभूपतिः । शुवलेन सह सम्प्रात्रः॥१६॥
P
तथा च
।।१५।
अष्टोतरसहस्र ेण संयुक्तो लक्षणाधिपः । श्रष्टादशसहस्रं श्व मिलितः शौलमूपतिः ॥१७॥ भूपालैः पंच भिर्यु को निग्रन्यावी नरेश्वरः । बलबोरकुलान्तो यौ गुणांबांजग्मतुस्ततः ।। १८ ।।
21
सम्प्राप्तस्तदनन्तरं जिनबले वंशेभपंचाननोयस्याप्री नमति स्वयं सुरपतिविद्याधराद्यास्तथा । ब्रह्माद्या धरणीधराकेशशिनो यस्याङ त्रियुग्मं नमन्त्येते नित्यमसौ रतोशदलनः सम्यक्त्वदण्डाधिपः ।१६।
एवमाचसङ रूयवीर क्षत्रिय सामन्तनिचयनिचितं जिनबलमतिराजते । तथा च दुर्धरोन्नतदुर्जयबलचपलमनोहरजीवस्वभावतुरङ्गमखुरपुटनित्रयोद्धूतपांसुच्छ्न्नाम्बरमण्डलं प्रमाणचतुष्कसप्तभङ्गिमहागज चीत्कार रखन व दिग्गजभयजनकं चतुरशीतिलक्षगुरण महारथरवकोलाहल निजितज निधिगज्जित पंचसमितिपंच महाव्रत शब्दस्याद्वाद मेर्यात्रा (ता ) ट ( ड ) नसमु स्थितातिकोलाहल वधिरीमूतं शुभलेश्यातिदीर्घयष्टिकाभिः कृतगगनमण्डलस्पर्शनाभिरनङ्गदलभयजनकं विस्फुरल्लब्धिचिह्रच्छायाच्छादितदिक्चक्रं बहुव्रतबस्तम्भैरुपशोभितम् । एवंविधिचतुरङ्गसन्धसमन्वितः क्षायिकदर्शनमातङ्गारूढोऽनुप्रेक्षा