________________
१०२ }
मदार पंच नरेशा मिलिता प्राचारख्या महाशूराः । अष्टाविंशति भूपा मूलगुरणाख्यास्ततः प्रापुः ।।५।। शत्रुत्रासकरा माखरतराः श्रीवनमाङ्गाभिधाः सम्प्राप्ताः सुभटास्त्रयोदश ततश्चारित्रवीरेश्वराः । प्राजग्मुस्तदनन्तरं हि बलिनः कोनामा दूतोपमा अष्टौ षड् वरवीरदपवलनाः पूर्वाङ्गसंज्ञा नृपाः ॥६॥ मेऽनन्तवीर्यसंयुक्ताः स्मरवीरकुलान्सफाः । प्रापुस्ते ब्रह्मचर्याख्या भूपाला नव दुर्जयाः ॥७॥ परिकृष्जरगन्धगजा मिलिता नव शूरतरा नयभूपतयः। अथ गुप्तिनपत्रितयं मिलितं त्वरित जिमनाथले सबलम्
का तथा च- । शरणागतेषु जन्तुषु सकलेल्वधारभुता ये । अनुकम्पागुणभूपा जिनकार्ये तत्क्षणात् प्राप्ताः ।।६।। पंच वक्रो महाकायो धोरो यो नोरवस्वनः । सम्प्राप्तः स्मरनाशार्थ स्वाध्यायः सिंहवत्तथा ।।१।। धर्मचक्रान्धिराः प्राप्तो दृष्टिधीरचतुर्भुजः । स्मरदैत्यविनाशार्थ देत्यारिः केशवो यथा ॥११॥ मतिज्ञासारख्यभूपालः संप्राप्तस्तदनन्तरम् । शतत्रययुतश्चान्यः षट्त्रिंशदधिकन पैः ॥१२॥ श्रुतज्ञानाभिधानो यो जिनसहावार्थमागतः ।
मनःपर्ययसंज्ञोऽथ प्राप्तो भूफ्युगान्वितः ॥१३।। तथा चनरनायत्रमयुक्तः स्थपतिश्रमनाशनाय संप्राप्तः। अवधिज्ञाननरेशः स्वसन्यतिलको महाशूरः ॥१४॥