SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०२ } मदार पंच नरेशा मिलिता प्राचारख्या महाशूराः । अष्टाविंशति भूपा मूलगुरणाख्यास्ततः प्रापुः ।।५।। शत्रुत्रासकरा माखरतराः श्रीवनमाङ्गाभिधाः सम्प्राप्ताः सुभटास्त्रयोदश ततश्चारित्रवीरेश्वराः । प्राजग्मुस्तदनन्तरं हि बलिनः कोनामा दूतोपमा अष्टौ षड् वरवीरदपवलनाः पूर्वाङ्गसंज्ञा नृपाः ॥६॥ मेऽनन्तवीर्यसंयुक्ताः स्मरवीरकुलान्सफाः । प्रापुस्ते ब्रह्मचर्याख्या भूपाला नव दुर्जयाः ॥७॥ परिकृष्जरगन्धगजा मिलिता नव शूरतरा नयभूपतयः। अथ गुप्तिनपत्रितयं मिलितं त्वरित जिमनाथले सबलम् का तथा च- । शरणागतेषु जन्तुषु सकलेल्वधारभुता ये । अनुकम्पागुणभूपा जिनकार्ये तत्क्षणात् प्राप्ताः ।।६।। पंच वक्रो महाकायो धोरो यो नोरवस्वनः । सम्प्राप्तः स्मरनाशार्थ स्वाध्यायः सिंहवत्तथा ।।१।। धर्मचक्रान्धिराः प्राप्तो दृष्टिधीरचतुर्भुजः । स्मरदैत्यविनाशार्थ देत्यारिः केशवो यथा ॥११॥ मतिज्ञासारख्यभूपालः संप्राप्तस्तदनन्तरम् । शतत्रययुतश्चान्यः षट्त्रिंशदधिकन पैः ॥१२॥ श्रुतज्ञानाभिधानो यो जिनसहावार्थमागतः । मनःपर्ययसंज्ञोऽथ प्राप्तो भूफ्युगान्वितः ॥१३।। तथा चनरनायत्रमयुक्तः स्थपतिश्रमनाशनाय संप्राप्तः। अवधिज्ञाननरेशः स्वसन्यतिलको महाशूरः ॥१४॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy