________________
चतुर्थः परिच्छेदः
# १ इतो निर्गते दूतयुगले जिनेन संवेगं प्रत्यभिहितम्-प्ररे संवेग, झटिति स्वसैन्याह्वानं कुरु । सदाकर्ण्य तेन वैराग्यकालिकमाहूय एतदुक्तम्- अरे वैराग्यकाहसिक, शीघ्र काहलानिनावं कुरु यथा स्वसैन्यसमवायो भवति । ततस्तेन विरतिकाहला 'जिननाथः संप्राप्तः, एवं द्विरुक्त्युच्चारणेन युक्ता कृतगम्भीरकोलाहला नादिता । श्रथ काहलास्वनमाकयं कन्दर्पोपरि परबललम्पटाः सुभटाः सम्प्रापुः । तद्यथासमदमदनदन्तिध्वंसकण्ठीरवा ये
छलबलकुलवन्तश्चागताः धर्मवीराः । अथ दश नरनाथा मुण्डसंज्ञाः प्रचण्डा वश हि मनुजनाथाः संयमारया वरिष्ठाः ॥ १॥ उन्नतवयसी शूरौ भूपौ द्वौ क्षमादमाख्यौ च । ते वश भूपा मिलिताः प्रायश्चित्ताभिधाना ये || २ || कल्पान्ते महताहताश्च मिलिताश्चैकत्र सप्तार्णमा यद्वत्तद्वबतीवशौर्य सहितास्ते सप्त तत्त्वाधिपाः । अष्टौ ये हि महागुणा नृपवराः प्राप्तास्ततस्ते तथा तद्वच्चाष्टकुलाचला दृढतरा अष्टौ यथा दिग्गजाः ॥ ३ ॥
तथा च
करुपान्ते प्राणिनाशाय द्वादशार्का यथोदिताः । स्मरसैन्यविनाशाय तथा प्राप्तास्तपोनृपाः || ४ ||