________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
४१ हतुत्वसमर्थनात् । अविनाभावो हि गम्यगमकभावनिबंधनं नान्यत् । स चात्राप्यस्तीत्यर्थापत्तिरनुमानमेव । एतेनाभावः प्रमाणांतरमित्यपि निरस्तं । प्रत्यक्षादिप्रमाणस्यैव भावाभावात्मवस्तुविषयत्वेन तथा व्यवहारात् । न खल्वेकांततो भावविषयं प्रमाणमभावविषयं वा ततोऽर्थक्रियानुपपत्तेः । यद्यभावः स्वतंत्रः स्यात्तदा तद्ग्राहकप्रमाणांतरं कल्पनीयं । तस्य घटो नास्तीति भावतंत्रस्यैवोपलंभात् । भावग्राहकेणैव तद्ग्रहणात् । किं च भावग्राहकज्ञानादभावग्राहकं ज्ञानमन्यदेवेति निबंधे सामान्यग्राहकाद्विशेषग्राहकं नित्यत्वग्राहकादनित्यत्वग्राहकमपि प्रमाणांतरमेव भवेदिति न काप्यवयविसिद्धिः स्यात् । तन्नाभावाख्यं प्रमाणांतरं विषयाभावात्केशोंडुकज्ञानवदिति सुस्थितं परोक्षं स्मृत्याद्यविशदज्ञानत्वादत्रैव सकलास्पष्टज्ञानानामंतर्भावादिति ॥ स्पृष्टोऽकलंकचंद्रोद्धगवीभिर्विशदेतरः॥ तत्र प्रमाणभेदे स्यात्सोरी गौः किं न भासिनी ॥१॥
इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणायां परोक्षपरिच्छेदस्तृतीयः ॥ ३ ॥
एवं सम्यग्ज्ञानलक्षणप्रमाणं प्रत्यक्षपरोक्षभेदं द्रव्यपर्यायात्मकार्थविषयमज्ञाननिवृत्त्यादिफलं च प्रतिपाद्येदानीं प्रमाणाभासं निरूपयन्नाह
For Private And Personal Use Only