________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
भट्टाकलंकप्रणीतं कार्य संयोगि समवायि विरोधि चेति पंचधा लिंगमिति नैयायिकमतमप्यपाकृतं । उक्तहेतुनामत्रानंतर्भावात् । मात्रामात्रिककार्यविरोधसहचारिस्वस्वामिवध्यघातकसंयोगिभेदात्सप्तधा लिंगमिति सांख्यकल्पितांगसंख्यानियमोऽपि न संभवतीति ज्ञेयं ॥ ___ अथेदानीं दृश्यानुपलब्धिरिव निषेधसाधनं नादृश्यानुपलब्धिरित्येकांतं निराकुर्वन्नाह
अदृश्यपरचित्तादेरभावं लौकिका विदुः॥ तदाकारविकारादेरन्यथानुपपत्तितः ॥ ६॥
विदुर्जानंति । के लौकिकाः अपिशब्दोऽत्र द्रष्टव्यः । तेन लौकिका गोपालादयोऽपि किं पुनः परीक्षका इत्यर्थः । कं अभावं असत्तां । कस्य अदृश्यपरचित्तादेः परेषामातुराणां चित्तं चैतन्यमादिर्यस्यासौ परचित्तादिः । अदृश्यश्चासौ परचितादिश्च स तथोक्तस्तस्य । आदिशब्देन भूतग्रहव्याधिप्रकृतिर्गृह्यते । यस्य सूक्ष्मस्वभावः । कुतः तदित्यादि । तस्य परचित्तादेः कार्यभूतोऽविनाभावी आकार उष्णस्पर्शादिलक्षणस्तस्य विकारोऽन्यथाभाव आदिर्यस्य वचनविशेषारोग्यादेस्तस्यानुपपत्तितः असंभवात् । कथं अन्यथा अदृश्यपरचित्तादेरभावं विना । न खलु परचित्तभूतव्याध्यादयो दृश्यते सूक्ष्मत्वात् । नाप्यदृश्यस्याभावः साधयितुमशक्योऽन्यथा
For Private And Personal Use Only