SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १७१ क्वचिददृष्टकर्तृके दृष्टकर्तृकसजातीये कृत्रिमव्यवहारः स्यात् । उपलभ्यते चादृष्टकर्तृकेऽपि दृष्टकर्तृसजातीये प्रासादादौ कृत्रिमव्यवहारो लोकस्यास्खलद्रूपः । तस्माददृष्टकर्तृके दृष्टकर्तृकसजातीयत्वं नाशंकनीयं । अत एव न विरुद्धोऽप्ययं हेतुः । तस्मादसिद्धविरुद्धानैकांतिकादिदोषरहितादतो हेतोर्भवत्येव नष्टमुष्ट्याद्युपदेशस्य कर्तृमत्वप्रसिद्धिरिति नासिद्धं कस्यचिन्नष्टमुष्ट्याद्युपदेशकरणमिति ॥ यदप्युक्तं अपक्षधर्मश्चायं हेतुः सूक्ष्माद्यर्थे धर्मिणि नष्टे मुष्ट्याद्युपदेशकरणाभावादिति । तदप्ययुक्तं । अपक्षधर्मस्यापि हेतोर्गमकत्वदर्शनात् । तथाहि - अपक्षधर्मादपि कृत्तिकोदयाद्रोहिण्युदयस्य चंद्रोदयात्समुद्रवृद्धेरनुमानं दृश्यते । परैस्तथाऽभ्युप'गमाच्च ॥ तथाचोक्तं नदीपूरोऽप्यधोदेशे दृष्टः सन्नुपरिस्थितां ॥ नियम्ये गमयत्येव वृत्तां वृष्टिं नियामिकामिति ॥ १ ॥ पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुभा ॥ सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ २ ॥ यदप्यन्यदुक्तं अनैकांतिकश्चायं हेतुः । यस्मात्सूक्ष्मादिपदार्थसाक्षात्करणमतरेणाप्यन्वयव्यतिरेकाभ्यां लिंगादुपदेश परंपरातो वा नष्टमुष्ट्यादिकमवगम्योपदेष्टुं शक्नोत्येवेति । तदप्यसमीचीनं । तथाहि - न तावदन्वयव्यतिरेकाभ्यां ग्रहो - परागनष्टमुष्ट्यादयः प्रतिपत्तुं शक्यंत चूतमंजर्यादेर्मधुमास इव For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy