SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ भट्टानन्तकीर्तिप्रणीता यदप्युक्तं असिद्धश्चायं हेतुः । नष्टमुष्ट्याद्युपदेशस्यापौरुषेयस्य करणासंभवात् इति । अत्र नररचितवचनरचनाविशिष्टस्य नष्टमुष्ट्याद्युपदेशस्यापौरुषेयत्वं कुतोऽवसितं येनासिद्धताऽस्य हेतोः स्यात् । न तावत्प्रत्यक्षेणापौरुषेयताऽवसीयते । प्रसज्यप्रतिषेधपक्षे हि पौरुषेयताभावोऽपौरुषेयत्वं । तच्चानादिकालस्यातीतस्याप्रत्यक्षीकरणे तदा न शक्यते साक्षात्कर्तुं । तत्प्रत्यक्षीकरणे स एवातींद्रियदर्शी स्यात् । अधुना तदभावसाधने कुमारसंभवादेरविशेषः कालिदासादेरिदानीमभावात् । प्रत्यक्षस्याभावविषयत्वविरोधात् । अभावानभ्युपगमादभावप्रमाणवैधुर्यप्रसंगश्च । अभावप्रमाणात्तदभावसिद्धिश्चेत्तदभावप्रमाणं प्रत्यक्षाद्यनुत्पत्तिरूपं भवविविधमिष्टं । निषेध्यविषयप्रमाणपंचकरूपतयाऽऽत्मनो परिणामो निषेध्यादन्यद्वस्तुविज्ञानं वेति । तथाचोक्तं प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इप्यते । साऽऽत्मनो परिणामो वा विज्ञानं वाऽन्यवस्तुनि इति १ तत्र सर्वात्मनां न मुष्ट्याधुपदेशविषये तत्प्रणेतृपुरुषाय प्रमाणपंचकरूपत्वेनापरिणामोऽसिद्धो नाभावसाधनायालं । पुरुषस्य भावतस्तथाविधः परिणामो व्यभिचारी । पिटकविषयेऽपि तत्प्रणेतृविषयप्रमाणपंचकरूपत्वेनापरिणामस्य भवत्संबंधिनः For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy