SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० भट्टानन्तकीर्तिप्रणीता तदुपदेशान्मुक्त्यर्थिनो नैव प्रवर्तेरन् । तथाहि ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये ॥ अज्ञोपदेशकरणे विप्रलंभनशंकिभिः ॥ १ ॥ सर्ववस्तुगतं ज्ञानं तस्मादस्य विचार्यतां ॥ अनुष्ठेयार्थविज्ञानमथूणं नान्यथा भवेत् ॥ २ ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकं । इच्छन् प्रमाणमन्विच्छेच्छश्वद्विश्वस्य वेदकं ॥ ३ ॥ सूक्ष्मांतरितदूरास्तित्त्वमिष्टमशेषतः ॥ . तत्त्वमिष्टमतः पश्यन् सर्वमर्थं प्रपश्यतु ॥ ४ ॥ सोऽयं धर्मकीर्तिरेकधर्मस्याप्यपरिज्ञाने तदंगवैकल्येनासूणविधानायोगादिति समस्तवस्तुविषयविज्ञानं विचार्यमभ्युपगम्य पुनः कतिपयानुष्ठेयार्थविषयमेव ज्ञानं विचार्यमभ्युपगच्छन् विस्मरणशीलो देवानां प्रियः स्वोक्तमपि न स्मरतीत्युपेक्षामर्हति । तस्मान्न प्रतिज्ञार्थोऽनर्थकः । नापि तत्र प्रवर्तमानं साधनमपार्थकमिति स्थितं ॥ यदप्युक्तंसूक्ष्मादयोऽर्थाः कस्यचित्प्रत्यक्षाः इति ज्ञातुरनिर्दिष्टत्वान्यूनः पक्षः स्यादिति । सर्वमनुमानांतरेऽपि वक्तुं शक्यत एव । तथाहि नित्योऽसर्वगतः शब्दः सर्वगो वेति धर्मिणः ॥ विशेषस्यानुपादानात्पक्षो न्यूनत्वमापतेत् ॥ १ ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy