SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ भट्टानन्तकीर्तिप्रणीता च न भवति वाक्यं च तत्र प्रमाणमिति । कस्माददर्शनात् । यथा रूपे श्रोत्रमेव प्रमाणं प्रमाणमेव चेति (?) । तदेवमसंबद्धतामाशंक्य भाष्यकारेण प्रतिज्ञाद्वयसमर्थनार्थ भाष्य. द्वयमुपन्यस्तं । तत्र चोदनैव प्रमाणमित्यर्थस्य समर्थनार्थ नान्यत्किंचनेंद्रियमित्युक्तं । चोदना प्रमाणमेवेत्यस्य समर्थनार्थ चोदना हीत्यायुक्तं । अनेन च भाष्येणैतदभिधीयते भूतादिष्वपि संभवति शब्दस्य प्रामाण्यं तद्विषयज्ञानजनकत्वेन । धर्मश्च भूतादीनामेवान्यतमः स्यात् । तस्माद्धर्मे चोदना प्रमाणमेवेत्ययं प्रतिज्ञार्थः संभवतीति । चोदनाशब्देन चात्र शब्दमात्रमभिधीयते न विधायकं वाक्यं । भूतादौ विधायकस्य वाक्यस्यावगमहेतुत्वानुपपत्तेः । यद्यपि विधायकस्य वाक्यस्य प्रामाण्यमत्र प्रतिज्ञातं तथापि यावच्छब्दमात्रस्येंद्रियादिव्युदासेन भूतादौ सामर्थ्य न समर्थ्यते तावच्छन्द्रविशेषस्य भूतादौ सामर्थ्यस्यावसर एव नास्तीति शब्दमात्रस्य भूतादौ सामर्थ्य दर्शितं । तस्मिंश्च दर्शिते शब्दविशेषस्य विधायकस्य धर्मे सामर्थ्य सूत्रोकं समर्थितं भवति । भवतु नामैवं तथापि शब्दमात्रस्यानागते सामर्थ्य दर्शनीयं धर्मे चोदनाप्रामाण्यसाधने तस्यैवोपयोगात् । भूतवर्तमानादौ सामर्थ्य दर्शनीयमनुपयोगादिति चेत् एवमेवैतत् । तथापि शब्दमात्रस्य महाविषयत्वख्यापनेन माहात्म्यख्यापनाच्छब्दविशेषस्यापि माहात्म्यं ख्यापितं भवतीति शब्दमा For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy