SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० भट्टानन्तकीर्तिप्रणीता तथाभूतानामेव पुरुषाणामिंद्रियांतरेण ग्राह्या रूपादयो न भवतीति प्रसाध्यते अथान्यथाभूतानामित्यादिदूषणं नातिवर्तते । सर्वज्ञज्ञानस्य इंद्रियजत्वमभ्युपगम्यैतदुक्तं । यावता नैवास्माभिरक्षजत्वं सर्वज्ञज्ञानस्येष्यते । यद्येवं तर्हि प्रत्यक्षशद्ववाच्यत्वं न स्यात् । प्रतिगतमाश्रितमक्षं प्रत्यक्षमिति व्युत्पत्तेरिति चेत्स्यादेतद्यदि शब्दस्य व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं स्यात् । यावता शद्बस्य व्युत्पत्तिनिमित्तादन्यदेव प्रवृत्तिनिमित्तं । यथा गच्छतीति गौरिति गमनक्रियामा - श्रित्य व्युत्पादितस्य गोशद्वस्य गमनक्रियोपलक्षितं तदेकार्थसमवेतं गोत्वमन्यदेव गमनात् प्रवृत्तिनिमित्तं । अन्यथा गच्छंत्येव गौर्गौरित्युच्येत नान्या व्युत्पत्तिनिमित्ताभावात् । एवमक्षजत्वमाश्रित्य व्युत्पादितस्य प्रत्यक्षशद्वस्याक्षजत्वोपलक्षितं तदेकार्थसमवेतं वैशद्यं प्रवृत्तिनिमित्तं भवेत् । एवं यद्यक्षजत्वमंतरेणापि कचिद्वैशद्यमुपलब्धं स्यात् यथा गमनक्रियामतरेणापि गोत्वं यावताऽनक्षजे ज्ञाने नैव कदाचि - द्वैशद्यमुपलभ्यते यत्प्रत्यक्षशद्वस्य प्रवृत्तिनिमित्तं स्यादिति चेन्ननूपलभ्यते एवानक्षजेऽपि ज्ञाने वैशद्यं । यथा कामशोकभयोन्मादाद्युपप्लुतानां ज्ञाने । कामशोकभयोन्मादचैौरस्वमाद्युपप्लुताः । अभूतानपि पश्यंति पुरतोऽवस्थितानिव ॥ १ ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy