SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुसर्वज्ञसिद्धिः १२९ कथमितरेतराश्रयदोषो न स्यात् । तस्मान्नाभावप्रमाणादभावव्यवहारसिद्धिर्बुद्धिव्यपदेशार्था । क्रियाविरहादभावव्यवहारसिद्धिश्चेत्स एव तद्विरहः कुतोऽवसीयते । अन्यतो बुद्धिव्यपदेशक्रियाविरहादिति चेदनवस्था । अनुपलब्धेश्चेत्तत एव प्रमेयाभावस्यापि सिद्धिरस्तु । किमंतर्गडुनाऽन्येन । तस्मादेकज्ञानसंसर्गिपदार्थोपलंभलक्षणानुपलंभादेवाभावव्यवहारसिद्धिः। एकज्ञानसंसर्गश्चोपलभ्य निषेध्ययोर्यजातीयप्रत्यक्षता. यां तत्प्रत्यक्षतानियमे सति स्यात् नान्यथेति न । यज्जातीयप्रत्यक्षताहेतुः संदिग्धविपक्षव्यावृत्तिकस्तत एव न विरुद्धः । साध्यतदावृत्तिवचनप्रयोगाभावात् न्यूनता नाम साधनदोष इति चेन्न । साध्येनानुगतसाधनस्य साध्यधर्मिण्युपसंहारसामर्थ्यादेव तदर्थस्य लाभात् । अन्यथा साध्येन साधनस्यानुगमाभावात्साध्यतदावृत्तिवचनप्रयोगेऽपि न साध्यसिद्धिः स्यात् अर्थापन्नस्यापि वचने पुनरुक्तं नाम निग्रहस्थानं स्यात् । अर्थापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तमिति वचनात् । तस्मादसिद्धविरुद्धानकांतिकादिदोषविकलत्वादनवा साधनमित्यनंतावबोधसिद्धिः ॥ समस्तभुवनव्यापियशसानंतकीर्तिना। कृतेयमुज्वला सिद्धिर्धर्मज्ञस्य निरर्गला ॥१॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy