SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुसर्वज्ञसिद्धिः ११७ दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोतृवृत्तितः ॥ इत्येतदनेनापास्तं । तथाहियेन जात्यंतरे रूपगालोकं विनेष्यते ॥ नूनं स चक्षुषा रूपमनालोकं समीक्षते ॥ यथा जात्यंतरे दृष्टः स्वभावातिक्रमोऽधुना ॥ नरांतरे तथाऽनक्षदृष्टिरूपोऽन्यदाऽप्यभूत ॥ जात्यंतरे यथा दृष्टोऽतिशयः स्वार्थलंघनः । तथा नरांतरेऽपि स्यादनौ नयनवृत्तितः ॥ . तथाहि- चक्षुःश्रवसो भुजंगा इति कविप्रवादश्च श्रूयते । तेषां स मिथ्यावाद इति चेन्न बाधकाभावात् कर्णच्छिद्रानुपलब्धेः । अस्मदादावनुपलब्धिरेव बाधकमिति चेत् कथं तर्हि जातिविशेषस्यांधकारांतरितरूपग्रहणं । तथाविधानुपलंभस्याविशेषात्तदविशेषेऽपि तत्संभवेऽन्यत्र को विरोधो भविष्यति । न दृष्टं च प्रत्यक्षस्य मनागपि सामर्थ्य । नानुमानादेः । लिंगादिरहिते क्वचिदित्येतदप्यनल्पतमोविलसितं । अंधकारव्यवहितरूपग्रहणवजातिविशेषस्य पुरुषविशेषस्यापि कालव्यवहितधर्मादिग्रहणमविरुद्धमिति । भवतु वा स्वार्थानतिलंधनं तथापि सर्वज्ञत्वमनिवार्य । चक्षुरादिभिरतिशयवद्भिर्द्रव्यस्वभावदेशकालव्यवहितरूपादिसद्भावोपलंभात् । उपलभ्यते हि च For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy