________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वरूपसम्बोधनम्.
१०५ आत्मा स्वीकुरुते तत्तत्कारणैः स्वयमेव तु ॥ ९ ॥ कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु ।। बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥ १० ॥ सदृष्टिज्ञानचारित्रमुपायः स्वात्मलब्धये ॥ तत्त्वे याथात्म्यसंस्थित्यमात्मनो दर्शनं मतम् ॥ ११ ॥ यथावद्वस्तुनिर्णीतिः सम्यग्ज्ञानं प्रदीपवत् ॥ तत्स्वार्थव्यवसायात्म कथञ्चित्पमितेः पृथक् ॥ १२ ॥ दर्शनज्ञानपर्यायेषूत्तरोत्तरभाविषु ।। स्थिरमालम्बनं यद्वा माध्यस्थ्यं सुखदुःखयोः ॥ १३ ॥ ज्ञाता द्रष्टाऽहमेकोऽहं सुखे दुःखे न चापरः ॥ इतीदं भावनादाय चारित्रमथवा परः ॥ १४ ॥ तदेतन्मूलहेतोः स्यात्कारणं सहकारकम् ।। तबाह्यं देशकालादि तपश्च बहिरङ्गकम् ॥ १५ ॥ इतीदं सर्वमालोच्य सौस्थ्ये दौःस्थ्ये च शक्तितः ॥ आत्मानं भावयन्नित्यं रागद्वेषविवर्जितम् ॥ १६ ॥ कषायै रञ्जितं चेतस्तत्त्वं नैवावगाहते ॥ नीलीरक्तेऽम्बरे रागो दुराधेयो हि कौंकुमः ॥ १७ ॥ ततस्त्वं दोषनिर्मुक्त्यै निर्मोहो भव सर्वतः ।। उदासीनत्वमाश्रित्य तत्त्वचिन्तापरो भव ॥ १८ ॥ हेयोपादेयतत्त्वस्य स्थितिं विज्ञाय हेयतः ॥ निरालम्बो भवान्यस्मादुपेये सावलम्बनः ॥ १९ ॥
For Private And Personal Use Only