________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. अनेकान् अनंतान् । पुनरपि कथंभूतान् व्यावहारिकान् व्यवहारो हानादिरूपः प्रयोजनं येषां ते व्यावहारिकास्तान् । कैः परीक्ष्य अभिसंधिभिः ज्ञातुरभिप्रायैः नयैरित्यर्थः । पूर्व किं कृत्वा अधिगम्य ज्ञात्वा । कं अर्थ जीवादिप्रमेयं । किंविशिष्टं अनेकांतात्मकं अनेके अंताः सहक्रमभुवो धर्मा यस्यासावनेकांतस्तं । कस्मात् श्रुतात् स्याद्वादात् । अनेकांतः प्रमाणादिति वचनात् । संक्षेपरुचिविनेयाशयवशादिदमुक्तं । अयमर्थः- अनेकांतात्मकं जीवाद्यर्थमुत्पादव्ययध्रौव्ययुक्तं सदित्यादिश्रुतानिश्चित्य पुनस्तद्धर्मान् व्यवहारार्थ नैगमादिनयैः परीक्षते संक्षेपरुचिः प्रमाता। तस्य तावतैव तत्त्वाधिगमसंभवात् । मध्यमरुचिः पुनर्विशेषज्ञानोपायैनामादिनिक्षेपैराभिधानप्रत्ययरूपान् भेदान् न्यस्य निर्देशादिभिरनुयोगैरनुयुक्ते । तस्यैव तावत्प्रपंचकांक्षितत्वात् । विस्तररुचिस्तु जीवादिद्रव्याणि प्रत्येक सदादिभिरनुयोगैरनुयुज्य गुणजीवपर्याप्त्यादिभेदैस्तत्त्वं वेत्ति । ततो विशुद्धाधिगमसम्यग्दर्शनः सन् शुक्लध्यानरूपांतरंगतपसा कृत्स्नकर्मनिर्मूलनं कृत्वा विमुक्तः सुखं तत्फलमनुभवतीति ॥ निर्माताः प्रमाणनयनिर्देशादयः । निक्षेपाः के प्रतिपाद्यतामिति चेदुच्यते- अधिगमोपायाः निक्षेपाः ते चत्वारः। नामनिक्षेपः, स्थापनानिक्षेपः, द्रव्यनिक्षेपः, भावनिक्षेप इति । तत्र जातिद्रव्यगुणक्रियाणि नामप्रतीहार इत्यादि । एकजीवानेकाजीवनाम काका
For Private And Personal Use Only