SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ उल्हास ७१ ततस्तदनन्तरं शशी चन्द्रः कामेन कन्दर्पेण परिक्षामा कुशा या कामिनी तस्या यो गण्डो गात् परप्रदेशस्तद्वत् पाण्डुतां पाण्डरवर्णतां दधे धृतवान् । कीदृशः ! अरुणस्य सूर्यस्य परिस्पन्दनोदयेन मन्दीकृतं ग्लानतां नीतं वपुः शरीरं यस्य सः । मन्द-स्पन्दीत्यत्र काम-कामिनीत्यत्र नकार- दकारयोः ककार -मकारयोरप्यनेकस्य सकृत् साम्यम् । एकस्याप्यसकृत्परः || (का० ७९, ब० पा० ) अपिशब्दादनेकस्य व्यञ्जनस्य वा द्विर्बहुकृत्वो या सादश्यं वृत्त्यनुप्रासः । पृतिर्वि भजते । तत्र - सर्वत्र प्रागुदाहृतम् - 'अनङ्गरङ्गप्रतिम' मित्यादिना, 'सूर्मामुद्धृतकृत्ये 'त्यादिना, 'अपसारय बनसार' मित्यादिना च । शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः । ( मू० का० ८१, उ० ) पूर्वं तुवर्णानुप्रासो दर्शितः, अयं तु शब्दानुप्रासः । शाब्दः शब्दगतोऽनुरासः । शुध्यते प्रकाश्यते अनेन । शाब्दश्य पदं प्रातिपदिकं च । लाटानुप्रासः पुनः शाब्दः शब्दगतो न वर्णगत इत्यर्थः । अतः छेकवृत्तिभ्यामस्य भेदः । +माधुर्यव्यञ्जकैर्वणैवैदर्भी रीतिरिष्यते । ओजःप्रकाशगडी पाञ्चाली तैस्तथा परैः ॥ (० का० ८० ) पदानां सः लाटानुप्रासः । प्रागुदाहृतम् 'यस्य न सविधे दयिते' त्यादि । पदस्यापि (का० ८२, प्र० पा० ) उदा० - वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥ तस्या वरवर्णिन्या उत्तमाङ्गनायाः चंदनं मुखं सुधाकरश्चन्द्रः इति सत्यं यथार्थम् । पुनः सुधाकरः चन्द्रः कलङ्कविकलो लान्छन महिनः तस्या यदनं क भवेन भवेदित्यर्थः । वृत्तावन्यत्र तत्र वा । (, द्वि० पा० ) मान्नः स वृस्यवृत्त्योश्च, ( १० पा० ) एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् । प्रत्ययरहितस्यैव प्रातिपदिकत्वात् । यथा www + मुकेषु तु " माधुर्वव्य अकैचेणै रूपनागरि कोच्यते । - ओजःप्रकाशकैस्तैस्तु परुश कोमला परेः ।" पठः पठ्यते ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy